You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 4,1.2
atha ha haṃsā niśāyām atipetuḥ |
tad dhaivaṃ haṃso haṃsam abhyuvāda |
ho ho ’yi bhallākṣa bhallākṣa jānaśruteḥ pautrāyaṇasya samaṃ divā jyotir ātataṃ tan mā prasāṅkṣīs tat tvāṃ mā pradhākṣīr iti ||
Chānd-DSh, 1657, p. 112
وچندی از رکهیشران اورا خردمند و نیکو کار دانسته بصورت هنس شده پرواز نموده ببالای خانهٔ راجه رسیده وبجهت آنکه راجه را بسعادت گیان ومعرفت بر سانند این گفتگو را بایکدیگر شروع کردند ۰ هنس پیشین هنس پسین را گفت : ای هنس پسین مبادا از بالای که نور این راجهٔ نکو کار از آسمان گذشته است - از میان آن نور مگذر مبادا خود را بسوزی
Chānd-Anq-Dup, 1801-02, p. 28
Quam multi è rek'heschiran, eum beneficum et bonum operantem ut sciebant, sub figura hens (magnœ perdicis) facti, volatum cùm ostendissent (volantes), cum desuper domum τοῦ Radjah cùm pervenissent, respectu ilio quód (ut) τὸν Radjah cum felicitate (ad felicitatem) kian (scientiœ) et maarefat (cognitionis) pervenire facerent, hujus colloquii, cum uno alter, inchoationem fecerunt. Hens (perdix) prior, hens (perdici) posteriori dixit: ô, hens posterior! absit! à desuper hunc Radjah (cave ne) transeas; quód nourani (lucidum, splendor) hujus Radjah bonum operantis à cœlo prætergressum est 1 : è medio (per medium) hujus lucis facta ne transeas; quód, absit! (ne) ardescas.
1. Az asman goudzaschteh ast: vel, è cœlo transiit, venit.
Chānd-Mül, 1879-84
2. Once in the night some Hamsas (flamingoes) flew over his house, and one flamingo said to another: 'Hey, Bhallaksha, Bhallaksha (short-sighted friend). The light (glory) of Ganasruti Pautrayana has spread like the sky. Do not go near, that it may not burn thee.'
Chānd-Śaṃ, 8th c. A.D.
tatraivaṃ sati rājani tasmin dharmakāle harmyatalasthe ’tha ha haṃsā niśāyāṃ rātrāv atipetuḥ | ṛṣayo devatā vā rājño ’nnadānaguṇais toṣitāḥ santo haṃsārūpā bhūtvā rājño darśanagocare ’tipetuḥ | tat tasmin kāle teṣāṃ patatāṃ haṃsānām ekaḥ pṛṣṭhataḥ patann agrataḥ patantaṃ haṃsam abhyuvādābhyuktavān ho ho ’yīti bho bho iti sambodhya bhallākṣa bhallākṣety ādaraṃ darśayan yathā paśya paśyāścaryam iti tadvat | bhallākṣeti mandadṛṣṭitvaṃ sūcayann āha | athavā samyagbrahmadarśanābhimānavat tvāt tasyāsakṛdupālabdhas tena pīḍyamāno ’marṣitayā tat sūcayati bhallākṣeti | jānaśruteḥ pautrāyaṇasya samaṃ tulyaṃ divā dyulokena jyotiḥ prabhāsvaram annadānādijanitaprabhāvajam ātataṃ vyāptaṃ dyulokaspṛg ity arthaḥ | divāhnā vā samaṃ jyotir ity etat | tan mā prasāṅkṣīḥ sañjanaṃ saktiṃ tena jyotiṣā sambandhaṃ mā kārṣīr ity arthaḥ | tatprasañjanena tajjyotis tvā tvāṃ mā pradhākṣīr mā dahatv ity arthaḥ puruṣavyaty anena mā pradhākṣīd iti || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc53f82e-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login