You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 4,1.4
yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃca prajāḥ sādhu kurvanti |
yas tad veda yat sa veda sa mayaitad ukta iti ||
Chānd-DSh, 1657, p. 113
هنس پسین گفت : اینچنین رکهیشری است که همیشه باخود بهلی نگاه میدارد ، او اینچنین رکهیشری است که هر کسی که عمل نیك میکند ، داخل عمل اوست و هر کسی که گیان و معرفت دارد ، داخل گیان و معرفت اوست و او کسی است مثل قمار بازی که چندین کسی در آن شریك باشند و نقش یکی بیابد وزر همه را ببرد ۰
Chānd-Anq-Dup, 1801-02, p. 29
Hens posterior dixit: is hujusmodi rek'heschir est, qui semper cum se ipso camelum liberum (solutum) servatum habet: et hujus speciei rekheschir est, quód quælibet persona quæ opus purum facit, perveniens opus (operis meritum ad) eum est; et quælibet persona quæ kian (scientiam) et cognitionem [habet, perveniens kian et cognitio] (ad) eum est: is quidam est, quód, sicut alea, quód (ubi) tam multæ personæ in eà consortes sint, et picturam (folium pictum) una assequitur, et aurum omne aufert.
Chānd-Mül, 1879-84
4. The first replied: 'How is it with this Raikva with the car of whom thou speakest?'
The other answered: 'As (in a game of dice) all the lower casts belong to him who has conquered with the Krita cast, so whatever good deeds other people perform, belong to that Raikva. He who knows what he knows, he is thus spoken of by me.'
Chānd-Śaṃ, 8th c. A.D.
yathā loke kṛtāyaḥ kṛto nāmāyo dyūtasamaye prasiddhaś caturaṅkaḥ sa yadā jayati dyūte pravṛttānāṃ tasmai vijitāya tadartham itare tridvyekāṅkā adhare ’yās tretād vāparakalināmānaḥ saṃyanti saṃgacchante ’ntarbhavanti | caturaṅke kṛtāye tridvyekāṅkānāṃ vidyamānatvāt tad antarbhavantīty arthaḥ | yathāyaṃ dṛṣṭānta evam enaṃ raikvaṃ kṛtāyasthānīyaṃ tretādy āyasthānīyaṃ sarvaṃ tad abhisamety antarbhavati raikve | kiṃ tad yat kiñca loke sarvāḥ prajāḥ sādhu śobhanaṃ dharmajātaṃ kurvanti tat sarvaṃ raikvasya dharme ’ntarbhavati | tasya ca phale sarvaprāṇidharmaphalam antarbhavatīty arthaḥ | tathānyo ’pi kaścid yas tad vedyaṃ veda | kiṃ tad yad vedyaṃ sa raikvo veda | tad vedyam anyo ’pi yo veda tam api sarvaprāṇidharmajātaṃ tatphalaṃ ca raikvam ivābhisametīty anuvartate | sa evaṃbhūto mayā vidvān etad ukta evam ukto raikvavat sa eva kṛtāyasthānīyo bhavatīty abhiprāyaḥ || 4 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc559f34-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login