You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 4,1.6
yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃca prajāḥ sādhu kurvanti |
yas tad veda yat sa veda sa mayaitad ukta iti ||
Chānd-DSh, 1657, p. 113
راجه گفت : نش نشان او این است که همیسه باخود بهلی نگاه میدارد .
Chānd-Anq-Dup, 1801-02, p. 29
(Radjah) dixit: indicium ejus hoc est; quód, semper cum se ipso camelum solutum habet.
Chānd-Mül, 1879-84
6. The king said: 'As (in a game of dice), all the lower casts belong to him who has conquered with the Krita cast, so whatever good deeds other people perform, belong to that Raikva. He who knows what he knows, he is thus spoken of by me.'
Chānd-Śaṃ, 8th c. A.D.
tad u ha tad etad īdṛśaṃ haṃsavākyam ātmanaḥ kutsārūpam anyasya viduṣo raikvādeḥ praśaṃsārūpam upaśuśrāva śrutavān harmyatalastho rājā jānaśrutiḥ pautrāyaṇaḥ | tac ca haṃsavākyaṃ smarann eva paunaḥ punyena rātriśeṣam ativāhayām āsa | tataḥ sa bandibhī rājā stutiyuktābhir vāgbhiḥ pratibodhyamāna uvāca kṣattāraṃ saṃjihāna eva śayanaṃ nidrāṃ vā parityajann eva he ’ṅga vatsāre sa sayugvānam iva raikvam āttha kiṃ mām | sa eva stutyarhe nāham ity abhiprāyaḥ | athavā sayugvānaṃ raikvam āttha gatvā mama tad didṛkṣā; tad eva śabdo ’vadhāraṇārtho ’narthako vā vācyaḥ | sa ca kṣattā pratyuvāca raikvānayanakāmo rājño ’bhiprāyajño yo nu kathaṃ sayugvā raikva iti, rājñaivaṃ cokta ānetuṃ tac cihnaṃ jñatum icchanyo nu kathaṃ sayugvā raikva ity avocat | sa ca bhallākṣavacanam evāvocat || 5-6 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc57042d-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login