You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 4,2.3
tam u ha paraḥ pratyuvācāha hāretvā śūdra tavaiva saha gobhir astv iti |
tad u ha punar eva jānaśrutiḥ pautrāyaṇaḥ sahasraṃ gavāṃ niṣkam aśvatarīrathaṃ duhitaraṃ tad ādāya praticakrame ||
Chānd-Anq-Dup, 1801-02, p. 30
Cum Rudjah propter τὸ petere maarefat (cognitionem) venisset, et opes mundi attulisset, rek'heschir, nadzer (donum) ut approbatum non fecit, dixit: ô vilis (homo)! hæ opes à te sint (te dignæ, tuæ sint): et aliud responsum non dedit. Radjah, cum illo quod attulerat, ad mansionem suam ivit: et è gustu petitionis maarefat (cognitionis), qui in cor ejus simul advenerat, die alterâ, cum mille feminis bobus, et cum filiâ suâ profectus, cum eo (ad eum) illa (omnia) transire fecit.
Chānd-Mül, 1879-84
3. The other replied: 'Fie, necklace and carriage be thine, O Sudra, together with the cows.'
Then Ganasruti Pautrayana took again a thousand cows, a necklace, a carriage with mules, and his own daughter, and went to him.
Chānd-Śaṃ, 8th c. A.D.
tam evam uktavantaṃ rājānaṃ pratyuvāca paro raikvaḥ | ahety ayaṃ nipāto vinigrahārthīyo ’nyatreha tv anarthakaḥ | evaśabdasya pṛthakprayogāt | hāretvā hāreṇa yuktetvā gantrī seyaṃ hāretvā gobhiḥ saha tavaivāstu tiṣṭhatu na mamāparyāptena karmārtham anena prayojanam ity abhiprāyo he śūdreti | nanu rājāsau kṣattṛsambandhāt sa ha kṣattāram uvācety uktam | vidyāgrahaṇāya ca brāhmaṇasamīpopagamāc chūdrasya cānadhikārāt katham idam ananurūpaṃ raikveṇocyate he śūdreti | tatrāhur ācāryāḥ-haṃsavacanaśravaṇāc chugenamāviveśa | tenāsau śucā śrutvā raikvasya mahimānaṃ vā ādravatīti ṛṣirātmanaḥ parokṣajñatāṃ darśayañ śūdrety āheti | śūdravad vā dhanenaivainaṃ vidyāgrahaṇāyopajagāma na ca śuśrūṣayā | na tu jātyaiva śūdra iti | apare punar āhur alpaṃ dhanam āhṛtam iti ruṣaivainam uktavāñ chūdreti | liṅgaṃ ca bahvāharaṇa upādānaṃ dhanasyeti | taduharṣer mataṃ jñātvā punar eva jānaśrutiḥ pautrāyaṇo gavāṃ sahasrama dhikaṃ jāyāṃ carṣer abhimatāṃ duhitaram ātmanas tad ādāya praticakrame krāntavān || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc5abf7b-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login