You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 4,2.5
tasyā ha mukham upodgṛhṇann uvācājahāremāḥ śūdrānenaiva mukhenālāpayiṣyathā iti |
te haite raikvaparṇā nāma mahāvṛṣeṣu yatrāsmā uvāsa |
tasmai hovāca ||
Chānd-Anq-Dup, 1801-02, p. 30
eum (τὸν Radjah) hoc brahmbadia quod kian (scientia) est, edoctum ut fecit, dixit, quód:
Chānd-Mül, 1879-84
5. He, opening her mouth, said: 'You have brought these (cows and other presents), O Sudra, but only by that mouth did you make me speak.' These are the Raikva-parna villages in the country of the Mahavrishas (mahapunyas) where Raikva dwelt under him. And he said to him:
Chānd-Śaṃ, 8th c. A.D.
raikvedaṃ gavāṃ sahasramayaṃ niṣko ’yam aśvatarīratha iyaṃ jāyārthaṃ mama duhitānītāyaṃ ca grāmo yasminn āḥse tiṣṭhasi sa ca tvadarthe mayā kalpitaḥ tad etat sarvam ādāyānuśādhyeva mā māṃ he bhagava ity uktas tasyā jāyārtham ānītāyā rājño duhitur haiva mukhaṃ dvāraṃ vidyāyā dāne tīrtham upodgṛhṇañ jānann ity arthaḥ | brahmacārī dhanadāyī medhāvī śrotriyaḥ priyaḥ | vidyayā vā vidyā prāha tāni tīrthāni ṣaṇmama || iti vidyāyā vacanaṃ vijñāyate hi | evaṃ jānann upodgṛhṇann uvācoktavān | ājahārāhṛtavān bhavān yad imā gā yac cānyad dhanaṃ tat sādhv iti vākyaśeṣaḥ | śūdreti pūrvoktānukṛtimātraṃ na tu kāraṇāntarāpekṣayā pūrvavat | anenaaiva mukhena vidyāgrahaṇatīrthenālāpayiṣyathā ālāpayasīti māṃ bhāṣayasīty arthaḥ | te haite grāmā raikvaparṇā nāma vikhyātā mahāvṛṣeṣu deśeṣu yatra yeṣu grāmeṣūvāsoṣitavān raikvas tān asau grāmān adād asmai raikvāya rājā | tasmai rājñe dhanaṃ dattavate ha kilovāca vidyāṃ sa raikvaḥ || 4-5 ||

iti cchāndogyopaniṣadi caturthādhyāyasya dvitīyaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc5c4059-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login