You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 4,4.5
taṃ hovāca |
naitad abrahmaṇo vivaktum arhati |
samidhaṃ somyāhara |
upa tvā neṣye na satyād agā iti |
tam upanīya kṛśānām abalānāṃ catuḥśatā gā nirākṛtya uvācemāḥ somyānusaṃvrajeti |
tā abhiprasthāpayann uvāca |
nāsahasreṇāvarteyeti |
sa ha varṣagaṇaṃ provāsa |
tā yadā sahasraṃ sampeduḥ ||
Chānd-Mül, 1879-84
5. He said to him: 'No one but a true Brahmana would thus speak out. Go and fetch fuel, friend, I shall initiate you. You have not swerved from the truth.'
Having initiated him, he chose four hundred lean and weak cows, and said: 'Tend these, friend.' He drove them out and said to himself, 'I shall not return unless I bring back a thousand.' He dwelt a number of years (in the forest), and when the cows had become a thousand,
Chānd-Śaṃ, 8th c. A.D.
taṃ hovāca gautamo naitadvaco ’brāhmaṇo viśeṣeṇa vaktumarhatyārjavārthasaṃyuktam | ṛjavo hi brahmaṇā netare svabhāvataḥ | yasmānna satyādbrāhmaṇajātidharmādagā nāpetavānasi | ato brāhmaṇaṃ tvāmupaneṣye ’taḥ saṃskārārthaṃ homāya samidhaṃ somyā’haretyuktvā tamupanīya kṛśānāmabalānāṃ goyūthānnirākṛtyāpakṛṣya catuḥśatā catvāri śatāni gavāmuvācemā gāḥ somyānusaṃvrajānugaccha | ityuktastā araṇyaṃ pratyabhiprasthāpayannuvāca-nāsahasreṇāpūrṇena sahasreṇa nā’varteya na pratyāgaccheyam | sa evamuktvā gā araṇyaṃ tṛṇodakabahulaṃ dvandvaṃrahitaṃ praveśya sa ha varṣagaṇaṃ dīrghaṃ provāsa proṣitavān | tāḥ samyaggāvo rakṣitā yadā yasminkāle sahasraṃ saṃpeduḥ saṃpannā babhūvuḥ || 5 || iti cchāndogyopaniṣadi caturthādhyāyasya caturthaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc6566cf-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login