You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 4,10.3
sa ha vyādhinā anaśituṃ dadhre |
tam ācāryajāyā uvāca brahmacārinn aśāna |
kiṃ nu na aśnāsi iti |
sa ha uvāca bahava ime ’smin puruṣe kāmā nānātyāyāḥ |
vyādhībhīḥ pratipūrṇo ’smi |
na as/iṣyāmi iti ||
Chānd-Mül, 1879-84
4. Thereupon the fires said among themselves 'This student, who is quite exhausted, has carefully tended us. Well, let us teach him.' They said to him:
Chānd-Śaṃ, 8th c. A.D.
sa hopakosalo vyādhinā mānasena duḥkhenānaśitumanaśanaṃ kartuṃ dadhre dhṛtavānmanaḥ | taṃ tūṣṇīmagnyagāre ’vasthitamācāryajāyovāca he brahmacārinnaśāna bhuṅkṣva kiṃ nu kasmānnu kāraṇānnāśnāsīti | sa hovāca bahavo ’neke ’sminpuruṣe ’kṛtārthe prākṛte kāmā icchāḥ kartavyaṃ prati nānātyayo ’tigamanaṃ yeṣāṃ vyādhīnāṃ kartavyacintānāṃ te nānātyayā vyādhayaḥ kartavyatāprāptinimittāni cittaduḥkhānītyarthaḥ | taiḥ pratipūrṇo ’smi | ato nāśiṣyāmīti || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc721005-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login