You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 4,10.5
sa hovāca |
vijānāmy ahaṃ yat prāṇo brahma |
kaṃ ca tu khaṃ ca na vijānāmīti |
te hocuḥ |
yad vāva kaṃ tad eva kham |
yad eva khaṃ tad eva kam iti |
prāṇaṃ ca hāsmai tad ākāśaṃ cocuḥ ||
Chānd-Mül, 1879-84
1. ELEVENTH KHANDA
After that the Garhapatya fire taught him: 'Earth, fire, food, and the sun (these are my forms, or forms of Brahman). The person that is seen in the sun, I am he, I am he indeed.
Chānd-Śaṃ, 8th c. A.D.
sa hovāca brahmacārī vijānāmyahaṃ yadbhavadbhiruktaṃ prasiddhapadārthakatvātprāṇo brahmeti | yasminsati jīvanaṃ yadapagame ca na bhavatīti tasminvāyuviśeṣe loke rūḍho ’to yuktaṃ brahmatvaṃ tasya | tena prasiddhapadārthakatvādvijānāmyahaṃ yatprāṇo brahmeti | kaṃ ca tu khaṃ na vijānāmīti | nanu kaṅkhaṃśabdayorapi sukhākāśaviṣayatvena prasiddhapadārthakatvameva, kasmādbrahmacāriṇo ’jñānam?nṛnaṃ sukhasya kaṃśabdavācyasya kṣaṇapradhvaṃsitvātkhaṃśabdavācyasya cā’kāśasyācetanasya kathaṃ brahmatvamiti manyate | kathaṃ ca bhavatāṃ vākyamapramāṇaṃ syāditi | ato na vijānāmītyāha | tamevamuktantaṃ brahmacāriṇaṃ te hāgnayaḥ ūcuḥ yadvāva yadeva vayaṃ kamavocāma tadeva khamākāśamityevaṃ khena viśeṣyamāṇaṃ kaṃ viṣayendrisaṃyogajātsukhānnivartitaṃ syānnīleneva viśeṣyamāṇamutpalaṃ raktādibhyaḥ | yadeva khamityākāśamavocāma tadeva ca kaṃ sukhamiti jānīhi | evaṃ ca sukhena viśeṣyamāṇaṃ khaṃ bhautikādacetanātkhānnivartitaṃ syānnīlotpalavadeva | sukhamākāśasthaṃ netarallaukikam | ākāśaṃ ca sukhāśrayaṃ netaradbhautikamityarthaḥ | nanvākāśaṃ cetsukhena viśeṣayitumiṣṭamastvanyataradeva viśeṣaṇaṃ yadvāva kaṃ tadeva khamityatiriktamitarat | yadeva khaṃ tadeva kamiti pūrvaviśeṣeṇaṃ vā | nanu sukhākāśayorubhayorapi laukikasukhākāśābhyāṃ vyāvṛttiriṣṭetyavocāma | sukhenā’kāśe viśeṣite vyāvṛttirubhayorarthaprāptaiveti cetsatyamevaṃ kintu sukhena viśeṣitasyaivā’kāśasya dhyeyatvaṃ vihitaṃ na tvākāśaguṇasya viśeṣaṇasya sukhasya dhyeyatvaṃ vihitaṃ syāt | viśeṣaṇopādānasya viśeṣyaniyantṛtvenaivopakṣayāt | ataḥ khena sukhamapi viśeṣyate dhyeyatvāya | kutaścaitanniścīyate | kaṃśabdasyāpi brahmaśabdasambandhātkaṃ brahmeti | yadi hi sukhaguṇaviśiṣṭasya khasya dhyeyatvaṃ vivakṣitaṃ syātkaṃ khaṃ brahmeti brūyuragnayaḥ prathamam | na caivamuktavantaḥ | kiṃ tarhi kaṃ brahma khaṃ brahmeti | ato brahmacāriṇo mohāpanayanāya kaṅkhaṃśabdayoritaretaraviśeṣaṇaviśeṣyatva nirdeśo yukta eva yadvāva kamityādiḥ | tadetadagnibhiruktaṃ vākyārthamasmadbodhāya śrutirāha-prāṇaṃ ca hāsmai brahmacāriṇe | tasyā’kāśastadākāśaḥ | prāṇasya sambandhyāśrayatvena hārda ākāśa ityarthaḥ | sukhaguṇavattvanirdeśāttaṃ cā’kāśaṃ sukhaguṇaviśiṣṭaṃ brahma tatsthaṃ ca prāṇaṃ brahmasamparkādeva brahmetyubhayaṃ prāṇaṃ cā’kāśaṃ ca samuccitya brahmaṇī ūcuragnaya iti || 5 || iti cchāndogyopaniṣadi caturthādhyāyasya daśamaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc732733-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login