You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 4,11.2
sa ya etam evaṃ vidvān upāste |
apahate pāpakṛtyām |
lokī bhavati |
sarvam āyur eti |
jyog jīvati |
na asya avarapuruṣāḥ kṣīyante |
upa vayaṃ taṃ bhuñjāmo ’smiṃś ca loke ’muṣmiṃś ca |
ya etam evaṃ vidvān upāste ||
Chānd-Mül, 1879-84
1. TWELFTH KHANDA
Then the Anvaharya fire taught him: 'Water, the quarters, the stars, the moon (these are my forms). The person that is seen in the moon, I am he, I am he indeed.
Chānd-Śaṃ, 8th c. A.D.
sa yaḥ kaścidevaṃ yathoktaṃ gārhapatyamagnimannānnādatvena caturdhā pravibhaktamupāste so ’pahate vināśayati pāpakṛtyāṃ pāpaṃ karma | lokī lokavāṃścāsmadāyena lokenā’gneyena tadvānbhavati yathā vayamiha ca loke | sarvaṃ varṣaśatamāyureti prāpnoti jyogujjavalaṃ jīvati nāprakhyāta ityetat | na cāsyāvarāśca te puruṣāścāsya viduṣaḥ santatijā ityarthaḥ | na kṣīyante santatyucchedo na bhavatītyarthaḥ | kiṃ ca taṃ vayamupabhuñjāmaḥ pālayāmo ’smiṃśca loke jīvantamamuṣmiṃśca paraloke | ya etamevaṃ vidvānupāste yathektaṃ tasyaitatphalamityarthaḥ || 2 || iti cchāndogyopaniṣadi caturthādhyāyasyaikādaśaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc7473cf-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login