You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 4,12.2
sa ya etam evaṃ vidvān upāste |
apahate pāpakṛtyām |
lokī bhavati |
sarvam āyur eti |
jyog jīvati |
na asya avarapuruṣāḥ kṣīyante |
upa vayaṃ taṃ bhuñjāmo ’smiṃś ca loke ’muṣmiṃś ca |
ya etam evaṃ vidvān upāste ||
Chānd-Mül, 1879-84
1. THIRTEENTH KHANDA
Then the Ahavanaya fire taught him: 'Breath, ether, heaven, and lightning (these are my forms). The person that is seen in the lightning, I am he, I am he indeed.
Chānd-Śaṃ, 8th c. A.D.
atha hainamanvāhāryapacano ’nuśaśāsa dakṣiṇāgnirāpo diśo nakṣatrāṇi candramā ityetā mama catasrastanavaścaturdhāhamanvāhāryapacana ātmānaṃ pravibhajyāvasthitaḥ tatra ya eṣa candramasi puruṣo dṛśyate so ’hamasmi sa evāhamasmīti pūrvavat | annasambandhājjyotiṣṭvasāmānyāccānvāhāryapacanacandramasorekatvandakṣiṇā(ṇa) diksambandhācca | apāṃ nakṣatrāṇāṃ ca pūrvavadannatvenaiva sambandhaḥ | nakṣatrāṇāṃ candramaso bhogyatvaprasiddheḥ | apānnotpādakatvādannatvaṃ dakṣiṇāgneḥ pṛthivīvadgārhapatyasya | samānamanyat || 1-2 || iti cchāndogyopaniṣadi caturthādhyāyasya dvādaśaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc75a542-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login