You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 4,14.3
idam iti ha pratijajñe |
lokān vāva kila somya te ’vocan |
ahaṃ tu te tad vakṣyāmi yathā puṣkarapalāśa āpo na śliṣyanta evam evaṃvidi pāpaṃ karma na śliṣyata iti |
bravītu me bhagavān iti |
tasmai hovāca ||
Chānd-Mül, 1879-84
1. FIFTEENTH KHANDA
He said: 'The person that is seen in the eye, that is the Self. This is the immortal, the fearless, this is Brahman'. Even though they drop melted butter or water on him, it runs away on both sides.
Chānd-Śaṃ, 8th c. A.D.
bhagava iti ha pratiśuśrāva | brahmavida iva somya te mukhaṃ prasannaṃ bhāti ko nu tvānuśaśāsetyuktaḥ pratyāha | ko nu mānuśiṣyādanuśāsanaṃ kuryādbho bhagavaṃstvayi proṣita itīhāpeva nihnute ’panihnuta iveti vyavahitena sambandho na cāpanihnute na ca yatāvadagnibhiruktaṃ bravītītyabhiprāyaḥ | kathamime ’gnayo mayā paricaritā uktavanto nūnaṃ yatastvāṃ dṛṣṭvā vepamānā ivedṛśā dṛśyante pūrvamanyādṛśāḥ santa itīhāgnīnabhyūde ’bhyuktavānkākvāgnīndarśayan | kiṃ nu somya kila te tubhyamavocannagnaya iti pṛṣṭa ityevamidamuktavanta ityevaṃ ha pratijajñe pratijñātavānpratīkamātraṃ kiñcinna sarvaṃ yathoktamagnibhiruktamavocat | yata āhā’cāryo lokānvāva pṛthivyādīnhe somya kila te ’vocanna brahma sākalyena | ahaṃ tu te tubhyaṃ tadbrahma yadicchasi tvaṃ śrotuṃ vakṣyāmi, śṛṇu tasya mayocyamānasya brahmaṇo jñānamāhātmyaṃ yathā puṣkarapalāśe padmapatra āpo na śilaṣyanta evaṃ yatā vakṣyāmi brahmaivaṃvidi pāpaṃ karma na śilaṣyate na sambadhyata ityevamuktavatyācārya āhopakosalo bravītu me bhagavāniti tasmai hovācā’cāryaḥ || 2-3 || iti cchāndogyopaniṣadi caturthādhyāyasya caturdaśaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc798119-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login