You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 4,15.5
atha yad u caivāsmiñ chavyaṃ kurvanti yadi ca nārciṣam evābhisaṃbhavanti |
arciṣo ’haḥ |
ahna āpūryamāṇapakṣam |
āpūryamāṇapakṣād yān ṣaḍ udaṅṅ eti māsāṃs tān |
māsebhyaḥ saṃvatsaram |
saṃvatsarād ādityam |
ādityāc candramasam |
candramaso vidyutam |
tat puruṣo ’mānavaḥ |
sa enān brahma gamayati |
eṣa devapatho brahmapathaḥ |
etena pratipadyamānā imaṃ mānavam āvartaṃ nāvartante nāvartante ||
Chānd-Mül, 1879-84
6. 'He leads them to Brahman. This is the path of the Devas, the path that leads to Brahman. Those who proceed on that path, do not return to the life of man, yea, they do not return.'
Chānd-Śaṃ, 8th c. A.D.
athedānīṃ yathoktabrahmavido gatirucyate | yadyadi u caivāsminnevaṃvidi śavyaṃ śavakarma mṛte kurvanti yadi ca na kurvanti ṛtvijaḥ sarvathāpyevaṃvittena śavakarmaṇākṛtenāpi pratibaddho na brahma[dmaṭaprāpnoti | na ca kṛtena śavakarmaṇāsya kaścanābhyadhiko lokaḥ | "na karmaṇā vardhate no kanīyān"iti śrutyantarāt | śavakarmaṇyanādaraṃ darśayanvidyāṃ stauti na punaḥ śavakarmaivaṃvido na kartavyamiti | akriyamāṇe hi śavakarmaṇi karmaṇā phalārambhe pratibandhaḥ kaścidanumīyate ’nyatra | yata iha vidyāphalārambhakāle śavakarma syādvā na veti vidyāvato ’pratibandhena phalārambhaṃ darśayati | ye sukhākāśamakṣisthaṃ saṃyadvāmo vāmanīrbhāmanīrityevaṅguṇamupāsate prāṇasahitāmagnividyāṃ ca teṣāmanyatkarma bhavatu mā vā bhūtsarvathāpi te ’rciṣamevābhisambhavantyarcirabhimāninīṃ devatāmabhisambhavanti pratipadyanta ityarthaḥ | arciṣo ’rcirdevatāyā aharaharabhimāninīṃ devatāmahna āpūryamāṇapakṣaṃ śuklapakṣadevatāmāpūryamāṇapakṣādyānṣaṇmāsānudaṅṅuttarāṃ diśameti savitā tānmāsānuttarāyaṇadevatāṃ tebhyo māsebhyaḥ saṃvatsaraṃ saṃvatsaradevatāṃ tataḥ saṃvatsarādādidityamādityāccandramasaṃ candramaso vidyutaṃ tattatrasthāṃstānpuruṣaḥ kaścidbrahmalokādetyāmānavo mānavyāṃ sṛṣṭau bhavo mānavo na mānavo ’mānavaḥ sa puruṣa enānbrahma satyalokasthaṃ gamayati gantṛgantavyagamayitṛtvavyapadeśebhyaḥ | sanmātrabrahmaprāptau tadanupapatteḥ | brahmaiva sanbrahmāpyetīti hi tatra vaktuṃ nyāyyam | sarvabhedanirāsena sanmātrapratipattiṃ vakṣyati | na cādṛṣṭo mārgo ’gamanāyopatiṣṭhate | "sa enamavidito na bhunakti"iti śrutyantarāt | eṣa devapathaḥ devairarcirādibhiḥ gamayitṛtvenādhikṛtaiḥ upalakṣitaḥ panthā devapatha ucyate | brahma gantavyaṃ tena copalakṣita iti brahmapathaḥ | etena pratipadyamānā gacchanto brahmemaṃ mānavaṃ manusambandhinaṃ manoḥ sṛṣṭilakṣaṇamāvata nā’vartanta āvartante ’smiñjananamaraṇaprabandhacakrārūḍhā ghaṭīyantravatpunaḥ punarityārvatastaṃ na pratipadyante | nāvartante nā’vartante iti dviruktiḥ saphalāyā vidyāyāḥ parisamāptipradarśanārthā || 5 || iti cchāndogyopaniṣadi caturthādhyāyasya pañcadaśaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc7da677-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login