You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 4,16.3
anyatarām eva vartanīṃ saṃskaroti |
hīyate ’nyatarā |
sa yathaikapād vrajan ratho vaikena cakreṇa vartamāno riṣyaty evam asya yajño riṣyati |
yajñaṃ riṣyantaṃ yajamāno ’nu riṣyati |
sa iṣṭvā pāpīyān bhavati ||
Chānd-Mül, 1879-84
3. He performs perfectly the one way only (that by words), but the other is injured. As a man walking on one foot, or a carriage going on one wheel, is injured, his sacrifice is injured, and with the injured sacrifice the sacrificer is injured ; yes, having sacrificed, he becomes worse.
Chānd-Śaṃ, 8th c. A.D.
tayorvartanyoranyatarāṃ vartanīṃ manasā vivekajñānavatā saṃskaroti brahmartvigvācā vartanyā hotādhvaryurudgātetyete trayo ’pyṛtvijo ’nyatarāṃ vāglakṣaṇāṃ vartanīṃ vācaiva saṃskurvanti | tatraivaṃ sati vāṅmanase vartanī saṃskārye yajñe | atha sa brahmā yatra yasminkāla upākṛte prārabdhe prātaranuvāke śasre purā pūrvaṃ paridhānīyāyā ṛco brahmaitasminnantare kāle vyavavadati maunaṃ parityajati yadi tadānyatarāmeva vā#agvartanīṃ saṃskaroti brahmaṇāsaṃskriyamāṇā manovartanī hīyate vinaśyati cchidrībhavatyanyatarā | sa yajño vāgvartanyaivānyatarayā vartitumaśaknuvanriṣyati | kathamivetyāha | sa yathaikapātpuruṣo brajangacchannadhvānaṃ riṣyati, ratho vaikena cakreṇa vartamāno gacchanriṣyatyevamasya yajamānasya kubrahmaṇā yajño riṣyati vinaśyati | yajñaṃ riṣyantaṃ yajamāno ’riṣyati | yajñaprāṇo hi yajamānaḥ | ato yukto yajñareṣe reṣastasya | sa taṃ yajñamiṣṭvā tādṛśaṃ pāpīyānpāpataro bhavati || 2-3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc7fc4f3-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login