You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 4,16.5
sa yathobhayapād vrajan ratho vobhābhyāṃ cakrābhyāṃ vartamānaḥ pratitiṣṭhaty evam asya yajñaḥ pratitiṣṭhati yajñaṃ pratitiṣṭhantaṃ yajamāno ’nu pratitiṣṭhati |
sa iṣṭvā śreyān bhavati ||
Chānd-Mül, 1879-84
5. As a man walking on two legs and a carriage going on two wheels gets on, so his sacrifice gets on, and with the successful sacrifice the sacrificer gets on; yes, having sacrificed, he becomes better.
Chānd-Śaṃ, 8th c. A.D.
atha punaryatra brahmā vidvānmaunaṃ parigṛhya vāgvisargamakurvanvartate yāvatparidhānīyāyā na vyavavadati tathaiva sarvartvija ubhe eva vartanī saṃskurvanti na hīyate ’nyatarāpi | kimivetyāha | pūrvoktaviparītau dṛṣṭāntau | evamasya yajamānasya yajñaḥ svavartanībhyāṃ vartamānaḥ pratitiṣṭhati svenā’tmanāvinaśyanvartata ityarthaḥ | yajñaṃ pratitiṣṭhantaṃ yajamāno ’nupratitiṣṭhati sa yajamāna evaṃ maunavijñānavadbrahmopetaṃ yajñamiṣṭvā śreyānbhavati śreṣṭho bhavatītyarthaḥ || 4-5 || iti cchāndogyopaniṣadi caturthādhyāyasya ṣoḍaśaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc8143ee-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login