You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 4,17.4
tad yady ṛkto riṣyed bhūḥ svāheti gārhapatye juhuyāt |
ṛcām eva tadrasenarcāṃ vīryeṇarcāṃ yajñasya viriṣṭaṃ saṃdadhāti ||
Chānd-Mül, 1879-84
4. If the sacrifice is injured from the Rig-veda side, let him offer a libation in the Garhapatya fire, saying, Bhuh, Svaha! Thus does he bind together and heal, by means of the essence and the power of the Rik verses themselves, whatever break the Rik sacrifice may have suffered.
Chānd-Śaṃ, 8th c. A.D.
sa etāṃ punarabhyatapattrayīṃ vidyām | tasyāstapyamānāyā rasaṃ bhūriti vyāhṛtimṛgbhyo jagrāha | bhuvariti vyāhṛtiṃ yajurbhyaḥ | svariti vyāhṛtiṃ sāmabhyaḥ | ata eva lokadevavedarasā mahāvyāhṛtayāḥ | atastattatra yajñe yadyṛkta ṛksambandhādṛṅnimittaṃ riṣyedyajñaḥ kṣataṃ prāpnuyādbhūḥ svāheti gārhapatye juhuyāt | sā tatra prāyaścittiḥ | katham, ṝcāmeva taditi kriyāviśeṣaṇaṃ, rasenarcāṃ vīryeṇaujasarcāṃ yajñasya ṛksambandhino yajñasya viriṣṭaṃ vicchinnaṃ kṣatarūpamutpannaṃ sandadhāti pratisandhatte || 3-4 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc839e06-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login