You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 4,17.8
evam eṣāṃ lokānām āsāṃ devatānām asyās trayyā vidyāyā vīryeṇa yajñasya viriṣṭaṃ saṃdadhāti |
bheṣajakṛto ha vā eṣa yajño yatraivaṃvid brahmā bhavati ||
Chānd-Mül, 1879-84
8. Thus does one bind together and heal any break in the sacrifice by means of (the Vyahritis or sacrificial interjections which are) the essence and strength of the three worlds, of the deities, and of the threefold knowledge. That sacrifice is healed in which there is a Brahman priest who knows this.
Chānd-Śaṃ, 8th c. A.D.
tadyathā lavaṇena suvarṇaṃ sandadhyāt | kṣāreṇa ṭaṅkaṇādinā khare;mṛdutvakaraṃ hi tat | suvarṇena rajatamaśakyasandhānaṃ sandadhyāt | rajatena tathā trapu trapuṇā sīsaṃ sīsena loha lohena dāru dāru carmaṇā carmabandhanena | evameṣāṃ lokānāmāsāṃ devatānāmasyāsrayyā vidyāyā vīryeṇa rasākhyenaujasā yajñasya viriṣṭaṃ sandadhāti | bheṣajakṛto ha vā eṣa yajñaḥ | rogārta iva pumāṃścikitsakena suśikṣitenaiṣa yajño bhavati | ko ’sau | yatra yasminyajña evaṃvidyathoktavyāhṛtihomaprāyaścittavidbrahmartvigbhavati sa yajña ityarthaḥ || 7-8 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc860bd6-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login