You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 4,17.10
mānavaḥ |
brahmaivaika ṛtvik kurūn aśvābhirakṣati |
evaṃvid dha vai brahmā yajñaṃ yajamānaṃ sarvāṃś cartvijo ’bhirakṣati |
tasmād evaṃvidam eva brahmāṇaṃ kurvīta nānevaṃvidaṃ nānevaṃvidam ||
Chānd-Mül, 1879-84
10. 'Whereever it falls back, thither the man goes,' --viz. the Brahman only, as one of the Ritvig priests. 'He saves the Kurus as a mare' (viz. a Brahman priest who knows this, saves the sacrifice, the sacrificer, and all the other priests). Therefore let a man make him who knows this his Brahman priest, not one who does not know it, who does not know it.
Chānd-Śaṃ, 8th c. A.D.
mānavo bhrahmā maunācaraṇānmananādvā jñāvanattvāttato brahmaivaikartvikkurūnkartṝn | yoddhṝnārūḍhānaśvā vaḍavā yathābhirakṣatyevaṃviddha vai brahmā yajñaṃ yajamānaṃ sarvāṃścartvijo ’bhirakṣati tatkṛtadoṣāpanayanāt | yata evaṃviśiṣṭo brahmā vidvāṃstasmādevaṃvidameva yathoktavyāhṛtyādividaṃ brahmāṇaṃ kurvīta nānevaṃvidaṃ kadācaneti | dvirabhyāso ’dhyāyaparisamāptyarthaḥ || 10 || iti cchāndogyopaniṣadi caturthādhyāyasya saptadaśaḥ khaṇḍaḥ iti śrīmadgovindabhagavatpūjyapādaśiṣyaparamahaṃsapar ivrājakācāryaśrīmacchaṅkarabhagavatpādakṛtau cchāndogyopaniṣadvivaraṇe caturtho ’dhyāyaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc872a28-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login