You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,1.15
na vai vāco na cakṣūṃṣi na śrotrāṇi na manāṃsīty ācakṣate |
prāṇā ity evācakṣate |
prāṇo hy evaitāni sarvāṇi bhavati ||
Chānd-Mül, 1879-84
15. And people do not call them, the tongues, the eyes, the ears, the minds, but the breaths (prana, the senses). For breath are all these.
Chānd-Śaṃ, 8th c. A.D.
śruteridaṃ vaco yuktamidaṃ vāgādibhirmukhyaṃ prāṇaṃ pratyabhihitaṃ yasmānna vai loke vāco na cakṣūṃṣi na śrotrāṇi na manāṃsīti vāgādīni karaṇānyācakṣate laukikā āgamajñā vā | kiṃ tarhi?prāṇā ityevā’cakṣate kathayanti yasmātprāṇo hyevaitāni sarvāṇi vāgādīni karaṇajātāni bhavatyato mukhyaṃ prāmaṃ pratyanurūpameva vāgādibhiruktamiti prakaraṇārthamupasañjihīrṣati | nanu kathamidaṃ yuktaṃ cetanāvanta iva puruṣā ahaṃśreṣṭhatāyai vivadanto ’nyonyaṃ spardheranniti | na hi cakṣurādīnāṃ vācaṃ pratyākhyāya pratyekaṃ vadanaṃ sambhavati | tathāpagamo dehātpunaḥ praveśo brahmagamanaṃ prāṇastutirvopapadyate | tatrāgnyādicetanāvaddevatādhiṣṭhitatvādvāgādīnāṃ cetanāvattvaṃ tāvatsiddhamāgamataḥ. tārkikasamayavirodha iti ceddeha ekasminnanekacetanāvattve | na | īśvarasya nimittakāramatvābhyupagamāt | ye tāvadīśvaramabhyupagacchanti tārkikāste mana ādikāryakaramānāmādhyātmikānāṃ bāhyānāṃ ca pṛthivyādīnāmīśvarādhiṣṭhitānāmeva niyamena pravṛttimicchanti rathādivat | na cāsmābhiragnyādyāścetanāvatyo ’pi devatā adhyātmaṃ bhoktryo ’bhyupagamyante, kiṃ tarhi,kāryakaraṇavatīnāṃ hi tāsāṃ prāṇaikadevatābhedānāmadhyātmādhibhūtādhidaivabhedakoṭivikalpānāmadhyakṣatāmātreṇa niyanteśvaro ’bhyupagamyate | sa hyakaraṇaḥ | "hiraṇyagarbhaṃ janayāmāna pūrvam"ityādi ca śvetāśvatarīyāḥ paṭhanti | bhoktā karmaphalasambandhī dehe tadvilakṣaṇo jīva iti vakṣyāmaḥ | vāgādīnāṃ ceha saṃvādaḥ kalpito viduṣo ’nvayavyatirekābhyāṃ prāṇaśreṣṭhatānirdhāraṇārtham | yathā loke puruṣā anyonyamātmanaḥ śreṣṭhatāyai vivadamānāḥ kañcidguṇaviśeṣābhijñaṃ pṛcchanti ko naḥ śreṣṭho guṇairiti | tenoktā ekaikaśyenādaḥ kāryaṃ sādhayitumudyacchata yenādaḥ kāryaṃ sādhyate sa vaḥ śreṣṭha ityuktāstathaivodyacchanta ātmano ’nyasya vā śreṣṭhavāṃ nirdhārayanti | tatemaṃ saṃvyavahāraṃ vāgādiṣu kalpitavatī śrutiḥ | kathaṃ nāma vidvānvāgādīnāmekaikasyābhāve ’pi jīvanaṃ dṛṣṭaṃ na tu prāṇasyeti prāṇaśreṣṭhatāṃ pratipadyateti | tathāca śrutiḥ kauṣītakinām -"jīvati vāgapeto mūkānhi pasyāmo jīvati cakṣurapeto ’ndhānhi paśyāmo jīvati śrotrāpeto badhirānhi paśyāmo jīvati manopeto bālānhi paśyāmo jīvati bāhucchinno jīvatyūrucchinnaḥ"ityādyā || 15 || iti cchāndogyopaniṣadi pañcamādhyāyasya prathamaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc913b29-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login