You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,2.2
sa hovāca kiṃ me vāso bhaviṣyatīti |
āpa iti hocuḥ |
tasmād vā etad aśiṣyantaḥ purastāc copariṣṭāc cādbhiḥ paridadhati |
lambhuko ha vāso bhavati |
anagno ha bhavati ||
Chānd-Mül, 1879-84
2. He said: 'What shall be my dress?' They answered: 'Water.' Therefore wise people, when they are going to eat food, surround their food before and after with water.' He (prana) thus gains a dress, and is no longer naked.
Chānd-Śaṃ, 8th c. A.D.
sa hovāca punaḥ prāṇaḥ | pūrvavadeva kalpanā | kiṃ me vāso bhaviṣyatītyāpa iti hocurvāgādayaḥ | yasmātprāṇasya vāsa āpastasmādvā etadaśiṣyanto bhoktavantaśca brāhmaṇā vidvāṃsa etatkurvanti | kim | adbhirvāsasthānīyābhiḥ purastādbhojanātpūrvamupariṣṭācca bhojanādūrdhvaṃ ca paridadhati paridhānaṃ kurvanti mukhyasya prāṇasya lambhuko sambhanaśīlo vāso ha bhavati | vāsaso labdhaiva bhavatītyarthaḥ | anagno ha bhavati | vāsaso lambhukatvenārthasiddhaivānagnatetyanagno ha bhavatītyuttarīyavānbhavatītyetat | bhokṣyamāṇasya bhuktavataśca yadācamanaṃ śuddhyarthaṃ vijñātaṃ tasminprāṇasya vāsa iti darśanamātramiha vidhīyate | adbhiḥ paridadhatīti nā’camanāntaram | yathā laukikaiḥ prāmibhiradyamānamannaṃ prāṇasyeti darśanamātraṃ tadvatkiṃ me ’nnaṃ kiṃ me vāsa ityādipraśnaprativacanayostulyatvāt | yadyācamanamapūrvaṃ tādarthyena kriyate tadā kṛmyādyannamapi prāṇasya bhakṣyatvena vihitaṃ syāt | tulyayorvijñānārthayoḥ prasnaprativacanayoḥ prakaraṇasya vijñānārthatvādardhajaratīyo nyāyo na yuktaḥ kalpayitum | yattu prasiddhamācamanaṃ prāyatyārthaṃ prāṇasyānagnatārthaṃ ca na bhavatītyucyate na tathā vayamācamanamubhayārthaṃ brūmaḥ | kiṃ tarhi prāyatyārthācamanasādhanabhūtā āpaḥ prāṇasya vāsa iti darśanaṃ codyata iti brūmaḥ | tatrā’camanasyobhayārthatvaprasaṅgadoṣacodanānupapannā | vāsortha evā’camane taddarśanaṃ syāditi cet | na | vāsojñānārthavākye vāsorthāpūrvācamanavidhāne tatrānagnatārthatvadṛṣṭividhāne ca vākyabhedaḥ ācamanasya tadarthatvamanyārthatvaṃ ceti | pramāṇābhāvāt || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc927c71-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login