You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,2.4
atha yadi mahaj jigamiṣet, amāvāsyāyām dīkṣitvā paurṇamāsyāṃ rātrau sarvauṣadhasya mantham dadhimadhunor upamathya jyeṣṭhāya śreṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet ||
Chānd-Mül, 1879-84
4. If a man wishes to reach greatness, let him perform the Diksha (a preparatory rite) on the day of the new moon, and then, on the night of the full moon, let him stir a mash of all kinds of herbs with curds and honey, and let him pour ghee on the fire (avasathya laukika), saying; 'Svaha to the oldest and the best.' After that let him throw all that remains (of the ghee) into the mash.
Chānd-Śaṃ, 8th c. A.D.
athānantaraṃ yadi mahanmahattvaṃ jigamiṣedgantumicchenmahattvaṃ prāptuṃ yadikāmayetetyarthaḥ | tasyedaṃ karma vidhīyate | mahattve hi sati śrīrupanamate | śrīmato hyarthaprāptaṃ dhanaṃ tataḥ karmānuṣṭhānaṃ tataśca devayānaṃ pitṛyāṇaṃ vā panthānaṃ pratipatsyata ityetatprayojanamurarīkṛtya mahattvaprepsoridaṃ karma na viṣayopabhogakāmasya | tasyāyaṃ kālādividhirucyate-amāvāsyāyāṃ dīkṣitvā dīkṣita iva bhūmiśayanādiniyamaṃ kṛtvā taporūpaṃ satyavacanaṃ brahmacaryamityādidharmavānbhūtvetyarthaḥ | na punardaikṣameva karmajātaṃ sarvamupādatte | atadvikāratvānmanthākhyasya karmaṇaḥ | "upasadvratī"iti śrutyantarātpayomātrabhakṣamaṃ ca śuddhikāramaṃ tapa upādatte | paurṇamāsyāṃ rātrau karmā’rabhate sarvauṣadhasya grāmyāraṇyānāmoṣadhīnāṃ yāvacchaktyalpamalpamupādāya tadvituṣīkṛtyā’mameva piṣṭaṃ dadhimadhunoraudumbare kaṃsākāre camasākāre vā pātre śrutyantarātprakṣipyopamathyāgrataḥ sthāpayitvā jyeṣṭhāya śreṣṭhāya svāhetyagnāvāvasathya ājyasyā’vāpasthāne hutvā sruvasaṃlagnaṃ manthe saṃpātamavanayetsaṃsravamadhaḥ pātayet || 4 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc93cae6-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login