You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,2.6
atha pratisṛpyāñjalau mantham ādhāya japati |
amo nāmāsi |
amā hi te sarvam idam |
sa hi jyeṣṭhaḥ śreṣṭho rājādhipatiḥ |
sa mā jyaiṣṭhyaṃ śraiṣṭhyaṃ rājyam ādhipatyaṃ gamayatu |
aham evedaṃ sarvam asānīti ||
Chānd-Mül, 1879-84
6. Then going forward and placing the mash in his hands, he recites: 'Thou (Prana) art Ama by name, for all this together exists in thee. He is the oldest and best, the king, the sovereign. May he make me the oldest, the best, the king, the sovereign. May I be all this.'
Chānd-Śaṃ, 8th c. A.D.
atha pratisṛpyāgnerīṣadapasṛpyāñjalau manthamādhāya japatīmaṃ mantram | amo nāmāsyamā hi te | ama iti prāṇasya nāma | annena hi prāṇaḥ prāṇiti deha ityato manthadravyaṃ prāṇasyānnatvātprāṇatvena stūyate ’mo nāmāsīti | kutaḥ | yato ’mā saha hi yasmātte tava prāṇabhūtasya sarvaṃ samastaṃ jagadidamataḥ | sa hi prāṇabhūto mantho jyeṣṭhaḥ śreṣṭhaśca | ata eva ca rājā dīptimānadhipatiścādhiṣṭhāya pālayitā sarvasya | samā māmapi manthaḥ prāṇo jyaiṣṭhyādiguṇapūgamātmano gamayatvahamevedaṃ sarvaṃ jagadasāni bhavani prāṇavat | itiśabdo mantraparisamāptyarthaḥ || 6 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc95110e-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login