You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,2.7
atha khalv etayarcā paccha ācāmati |
tat savitur vṛṇīmaha ity ācāmati |
vayaṃ devasya bhojanam ity ācāmati |
śreṣṭhaṃ sarvadhātamam ity ācāmati |
turaṃ bhagasya dhīmahīti sarvaṃ pibati |
nirṇijya kaṃsaṃ camasaṃ vā paścād agneḥ saṃviśati |
carmaṇi vā sthaṇḍile vā vācaṃyamo ’prasāhaḥ |
sa yadi striyaṃ paśyet samṛddhaṃ karmeti vidyāt ||
Chānd-Mül, 1879-84
7. Then he eats with the following Rik verse at every foot: 'We choose that food'-- here he swallows -- 'Of the divine Savitri (prana)' -- here he swallows -- 'The best and all-supporting food' -- here he swallows -- 'We meditate on the speed of Bhaga (Savitri, prana)'-here he drinks all.
Chānd-Śaṃ, 8th c. A.D.
athānantaraṃ khalvetayā vakṣyamāṇayarcā pacchaḥ pādaśa ācāmati bhakṣayati, mantrasyaikaikena pādenaikaikaṃ grāsaṃ bhakṣayati | tadbhojanaṃ savituḥ sarvasya prasavituḥ | prāṇamādityaṃ caikīkṛtyocyate | ādityasya vṛṇīmahe prārthayemahi mantharūpam | yenānnena sāvitreṇa bhojanenopabhuktena vayaṃ savitṛsvarūpāpannā bhavemetyabhiprāyaḥ | devasya savituriti pūrveṇa sambandhaḥ | śreṣṭhaṃ praśasyatamaṃ sarvānnebhyaḥ sarvadhātamaṃ sarvasya jagato dhārayitṛtamamatiśayena vidhātṛtamamiti vā | sarvathā bhojanaviśeṣaṇam | turaṃ tvaraṃ tūrṇaṃ śīghramityatat | bhagasya devasya savituḥ svarūpamiti śeṣaḥ | dhīmahi cintayemahi viśiṣṭabhojanena saṃskṛtāḥ śuddhātmānaḥ santa ityabhiprāyaḥ | athavā bhagasya śriyaḥ kāraṇaṃ mahattvaṃ prāptuṃ karma kṛtavanto vayaṃ taddhomahi cintayemahīti sarvaṃ ca manthalepaṃ pibati nirṇijya prakṣālya kaṃsaṃ kaṃsākāraṃ camasaṃ camasākāraṃ vaudumbaraṃ pātram | pītvā’camya paścādagneḥ prākśirāḥ saṃviśati carmaṇi vājine sthaṇḍile kevalāyāṃ vā bhūmau | vācaṃyamo vāgyataḥ sannityarthaḥ | aprasāho na prasahyate nābhibhūyate stryādyaniṣṭasvapnadarśanena yathā tathā saṃyatacittaḥ sannityarthaḥ | sa evaṃbhūto yadi sriyaṃ paśyetsvapneṣu tadā vidyātsamṛddhaṃ mamedaṃ karmeti || 7 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc95cad5-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login