You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,3.3
vettha yathāsau loko na saṃpūryata 3 iti |
na bhagava iti |
vettha yathā pañcamyām āhutāv āpaḥ puruṣavacaso bhavantīti |
naiva bhagava iti ||
Chānd-Mül, 1879-84
3. 'Do you know why that world' never becomes full?' 'No, Sir,' he replied.
'Do you know why in the fifth libation water is called Man?' 'No, Sir,' he replied.
Chānd-Śaṃ, 8th c. A.D.
vetthā yathāsau lokaḥ pitṛsambandhī yaṃ prāpya punarāvartante bahubhiḥ prayadbhirapi yena kāramena na sampūryata iti | na bhagava iti pratyāha | vettha yathā yena krameṇa pañcamyāṃ pañcasaṃkhyākāyāmāhutau hutāyāmāhutinirvṛttā āhutisādhanāścā’paḥ puruṣavacasaḥ puruṣa ityevaṃ vaco ’bhidhānaṃ yāsāṃ hūyamānānāṃ krameṇa ṣaṣṭhāhutibhūtānāṃ tāḥ puruṣavacasaḥ puruṣaśabdavācyā bhavanti puruṣākhyāṃ labhanta ityarthaḥ | ityukto naiva bhagava ityāha | naivāhamatra kiñcana jānāmītyarthaḥ || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc986c49-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login