You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,3.6
sa ha gautamo rājño ’rdham eyāya |
tasmai ha prāptāyārhāṃ cakāra |
sa ha prātaḥ sabhāga udeyāya |
taṃ hovāca |
mānuṣasya bhagavan gautama vittasya varaṃ vṛṇīthā iti |
sa hovāca |
tavaiva rājan mānuṣaṃ vittam |
yām eva kumārasyānte vācam abhāṣathās tām eva me brūhīti |
sa ha kṛcchrī babhūva ||
Chānd-Mül, 1879-84
6. Then Gautama went to the king's place, and when he had come to him, the king offered him proper respect. In the morning the king went out on his way to the assembly. The king said to him:
'Sir, Gautama, ask a boon of such things as men possess.' He replied: 'Such things as men possess may remain with you. Tell me the speech which you addressed to the boy.'
Chānd-Śaṃ, 8th c. A.D.
yataḥ pañca pañcasaṃkhyākānpraśnānrājanyabandhū rājānyā bandhavo ’syeti rājanyabandhuḥ svayaṃ durvṛtta ityarthaḥ | aprākṣītpṛṣṭavāṃsteṣāṃ praśnānāṃ naikañcanaikamapi nāśakaṃ na śaktavānahaṃ vivaktuṃ viśeṣeṇārthato nirṇetumityarthaḥ | sa hovāca pitā yathā mā māṃ vatsa tvaṃ tadā’gatamātra evaitānpraśnānavada uktavānasi teṣāṃ naikañcanāśakaṃ vivaktumiti tathā māṃ jānīhi, tvadīyājñānena liṅgena mama tadviṣayamajñānaṃ jānīhītyarthaḥ | kathaṃ, yathāhameṣāṃ praśnānāmekañcanaikamapi na veda na jāna iti yathā tvamevāṅgaitānpraśnānna jānīṣe tathāhamapyetānna jāna ityarthaḥ | ato mayyanyathābhāvo na kartavyaḥ | kuta etadevaṃ yato na jāne yadyahamimānpraśnānavediṣyaṃ viditavānasmi kathaṃ te tubhyaṃ priyāya putrāya samāvartanakāle purā nāvakṣyaṃ noktavānasmītyuktvā sa ha gotrato rājño jaivalerardhaṃ sthānameyāya gatavān | tasmai ha gautamāya prāptāyārhāmarhūṇāṃ cakāra kṛtavān | sa ca gautamaḥ kṛtātithya uṣitvā paredyuḥ prātaḥkāle sabhāge sabhāṃ gate rājñyudeyāya | bhajanaṃ bhāgaḥ pūjā sevā saha bhāgena vartamāno vā sabhāgaḥ pūjyamāno ’nyaiḥ svayaṃ gautama udeyāya rājānamudgatavān | taṃ hovāca gautamaṃ rājā mānuṣasya bhagavangautama manuṣyasambandhino vittasya grāmādervaraṃ varaṇīyaṃ kāmaṃ vṛṇīthāḥ prārthayethāḥ | sa hovāca gautamastavaiva tiṣṭhatu rājanmānuṣaṃ vittam | yāmeva kumārasya mama putrasyānte samīpe vācaṃ pañcapraśnalakṣaṇāmabhāṣathā uktavānasi tāmeva vācaṃ me mahyaṃ brūhi kathayetyukto gautamena rājā sa ha kṛcchrī duḥkhī babhūva | kathaṃ tvidamiti || 5-6 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc9a6442-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login