You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,3.7
taṃ ha ciraṃ vasety ājñāpayāṃ cakāra |
taṃ hovāca |
yathā mā tvaṃ gautamāvadaḥ |
yatheyaṃ na prāk tvattaḥ purā vidyā brāhmaṇān gacchati |
tasmād u sarveṣu lokeṣu kṣatrasyaiva praśāsanam abhūd iti |
tasmai hovāca ||
Chānd-Mül, 1879-84
7. The king was perplexed, and commanded him, saying: 'Stay with me some time.' Then he said: 'As (to what) you have said to me, Gautama, this knowledge did not go to any Brahmana before you, and therefore this teaching belonged in all the worlds to the Kshatra class alone. Then he began:
Chānd-Śaṃ, 8th c. A.D.
sa ha kṛcchrībhūto ’pratyākhyeyaṃ brāhmaṇaṃ manvāno nyāyena vidyā vaktavyeti matvā taṃ ha gautamaṃ ciraṃ dīrghakālaṃ vasetyevamājñāpayāñcakārā’jñaptavān | yatpūrvaṃ pratyākhyātavānrājā vidyāṃ yacca paścācciraṃ vasetyājñaptavān, tannimittaṃ brāhmamaṃ kṣamāpayati hetuvacanoktyā-taṃ hovāca rājā sarvavidyo brahmaṇo ’pi sanyathā yena prakāreṇa mā māṃ he gautamāvadastvaṃ tāmeva vidyālakṣaṇāṃ vācaṃ me brūhītyajñānāttena tvaṃ jānīhi | tatrāsti vaktavyaṃ yathā yena prakāreṇeyaṃ vidyā prāktvatto brāhmaṇānna gacchati na gatavatī, na ca brāhmaṇā anayā vidyayānuśāsitavantaḥ, tathaitatprasiddhaṃ loke yatastasmādu purā pūrvaṃ sarveṣu lokeṣu kṣattrasyaiva kṣattrajāterevānayā vidyayā praśāsanaṃ praśāstṛtvaṃ śiṣyāmāmabhūdbabhūva | kṣattriyaparamparayaiveyaṃ vidyatāvantaṃ kālamāgatā | tathāpyahametāṃ tubhyaṃ vakṣyāmi cvatsampradānādūrdhvaṃ brāhmaṇāngamiṣyati | ato mayā yaduktaṃ tatkṣantumarhasītyuktvā tasmai hovāca vidyāṃ rājā || 7 || iti cchāndogyopaniṣadi pañcamādhyāyasya tṛtīyaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc9b1c82-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login