You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,4.2
tasminn etasminn agnau devāḥ śraddhāṃ juhvati |
tasyā āhuteḥ somo rājā saṃbhavati ||
Chānd-Mül, 1879-84
2. 'On that altar the Devas (or pranas, represented by Agni, &c.) offer the sraddhi libation (consisting of water). From that oblation rises Soma, the king (the moon).
Chānd-Śaṃ, 8th c. A.D.
tasminnetasminyathoktalakṣaṇe ’gnau devā yajamānaprāṇā agnyādirūpā adhidaivatam | śraddhāmagnihotrāhutipariṇāmāvasthārūpāḥ sūkṣmā āpaḥ śraddhābhāvitāḥ śraddhā ucyante | "pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti"ityapāṃ homyatayā praśne śrutatvāt | "śraddhā vā āpaḥ śraddhāmevā’rabhya praṇīya pracarati"iti ca vijñāyate | tāṃ śraddhāmabrūpāṃ juhvāti | tasyā āhuteḥ somo rājāpāṃ śraddhāśabdavācyānāṃ dyulokāgnau hutānāṃ pariṇāmaḥ somo rājā sambhavati | yathargvedādipuṣparasā ṛgādimadhukaropanītāsta āditye yaśa ādikāryaṃ rohitādirūpalakṣaṇamārabhanta ityuktaṃ tathemā agnihotrāhutisamavāyinyaḥ sūkṣmāḥ śraddhāśabdavācyā āpo dyulokamanupraviśya cāndraṃ kāryamārabhante phalarūpamagnihotrāhutyoḥ | yajamānāśca tatkartāra āhutimayā āhutibhāvanābhāvitā āhutirūpeṇa karmaṇā’kṛṣṭāḥ śraddhāpsamavāyuno dyulokamanupraviśya bhavanti | tadarthaṃ hi tairagnihotraṃ hutam | atra tvāhutipariṇāma eva pañcāgnisambandhakrameṇa prādhānyena vivakṣita upāsanārthaṃ na yajamānānāṃ gatiḥ | tāṃ tvaviduṣāṃ dhūmādikrameṇottaratra vakṣyati viduṣāṃ cottarāṃ vidyākṛtām || 2 || iti cchāndogyopaniṣadi pañcamādhyāyasya caturthaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cc9c6589-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login