You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,8.2
tasminn etasminn agnau devā reto juhvati |
tasyā āhuter garbhaḥ saṃbhavati ||
Chānd-Mül, 1879-84
2. 'On that altar the Devas (pranas) offer seed. From that oblation rises the germ.
Chānd-Śaṃ, 8th c. A.D.
tasminnetasminnagnau devā reto juhvati | tasyā āhutergarbhaḥ sambhavatīti | evaṃ śraddhāsomavarṣānnaretohavanaparyāyakrameṇā’pa eva garbhībhūtāstāḥ | tatrāpāmāhutisamavāyitvātprādhānyavivakṣā’paḥ pañcamyāmāhutau puruṣavacaso bhavantīti | na tvāpa eva kevalāḥ somādikāryamārabhante | na cā’po ’trivṛtkṛtāḥ santīti | trivṛtkṛtatve ’pi viśeṣasaṃjñālābho dṛṣṭaḥ pṛthivīyamimā āpo ’yamagnirityanyatamabāhulyanimittaḥ | tasmātsamuditānyeva bhūtānyabbāhulyātkarmasamavāyīni somādikāryārambhakāṇyāpa ityucyante | dṛśyate ca dravabāhulyaṃ somavṛṣṭyannaretodeheṣu | bahudravaṃ ca śarīraṃ yadyapi pārthivam | tatra pañcamyāmāhutau hutāyāṃ retorūpā āpo garbhībhūtāḥ || 2 || iti cchāndogyopaniṣadi pañcamādhyāyasyāṣṭamaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cca26356-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login