You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,9.2
sa jāto yāvadāyuṣaṃ jīvati |
taṃ pretaṃ diṣṭam ito ’gnaya eva haranti yata eveto yataḥ saṃbhūto bhavati ||
Chānd-Mül, 1879-84
2. 'When born, he lives whatever the length of his life may be. When he has departed, his friends carry him, as appointed, to the fire (of the funeral pile) from whence he came, from whence he sprang.
Chānd-Śaṃ, 8th c. A.D.
sa evaṃ jāto yāvadāyuṣaṃ punaḥ punarghaṭīyantravadgamanāgamanāya karma kurvankulālacakravadvā tiryagbhramaṇāya yāvatkarmaṇopāttamāyustāvajjīvati | tamenaṃ kṣīṇāyuṣaṃ pretaṃ mṛtaṃ diṣṭaṃ karmaṇā nirdiṣṭaṃ paralokaṃ prati yadi cejjīvanvaidike karmaṇi jñāne vādhikṛtastamenaṃ mṛtamito ’smādgrāmādagnaye ’gnyarthamṛtvijo haranti putrā vāntyakarmaṇe | yata eveta āgato ’gneḥ sakāśācchraddhādyāhutikrameṇa, yataśca pañcabhyo ’gnibhyaḥ saṃbhūta utpanno bhavati tasmā evāgnaye haranti svāmeva yonimagnimāpādayantītyarthaḥ || 2 || iti cchāndogyopaniṣadi pañcamādhyāyasya navamaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cca43346-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login