You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,10.2
māsebhyaḥ saṃvatsaram |
saṃvatsarād ādityam |
ādityāc candramasam |
candramaso vidyutam |
tat puruṣo ’mānavaḥ |
sa enān brahma gamayati |
eṣa devayānaḥ panthā iti ||
Chānd-Mül, 1879-84
2. 'He leads them to Brahman (the conditioned Brahman). This is the path of the Devas.
Chānd-Śaṃ, 8th c. A.D.
vettha yadito ’dhi prajāḥ prayantītyayaṃ praśnaḥ pratyupasthito ’pākartavyatayā | tattatra lokaṃ pratyutthitānāmadhikṛtānāṃ gṛhamedhināṃ ya itthamevaṃ yathoktaṃ pañcāgnidarśanaṃ dyulokādyagnibhyo vayaṃ krameṇa jātā agnisvarūpāḥ pañcāgnyātmāna ityevaṃ vidurjānīyuḥ | kathamavagamyata itthaṃ viduriti gṛhasthā evocyante nānya iti? gṛhasthānāṃ ye tvanitthaṃvidaḥ kevaleṣṭāpūrtadattaparāste dhūmādinā candraṃ gacchantīti vakṣyati | ye cāraṇyopalakṣitā vaikhānasāḥ parivrājakāśca śraddhātapa ityupāsate teṣāṃ cetthaṃvidbhiḥ sahārcirādinā gamanaṃ vakṣyati pāriśeṣyādagnihotrāhutisambandhācca gṛhasthā eva gṛhyanta itthaṃ viduriti | nanu brahmacāriṇo ’pyagṛhītā grāmaśrutyāraṇyaśrutyā vidyante kathaṃ pāriśeṣyasiddhiḥ?naiṣa doṣaḥ | purāṇasmṛtiprāmāṇyādūrdhvaretasāṃ naiṣṭhikabrahmacāriṇāmuttareṇārthā iti na viśeṣanirdeśārhāḥ | nanūrdhvaretastvaṃ ceduttaramārgapratipattikāraṇaṃ purāṇasmṛtiprāmāṇyādiṣyata itthaṃvittvamanarthakaṃ prāptam | na | gṛhasthānpratyarthavattvāt | ye gṛhasthā anitthaṃvidasteṣāṃ svabhāvato dakṣiṇo dhūmādiḥ panthāḥ prasiddhasteṣāṃ yaṃ itthaṃ viduḥ saguṇaṃ vānyadbrahma viduḥ | "atha yadu caivāsmiñśavyaṃ kurvanti yadi nārciṣameva"iti liṅgāduttareṇa te gacchanti | nanūrdhvaretasāṃ gṛhasthānāṃ ca samāna āśramitva ūrdhvaretasāmevottareṇa pathā gamanaṃ na gṛhasthānāmiti na yuktamagnihotrādivaidikakarmabāhulye ca sati | naiṣa doṣaḥ | apūtā hi te | śatrumitrasaṃyoganimittaṃ hi teṣāṃ rāgadveṣau | tathā dharmādharmau hiṃsānugrahanimittau | hiṃsānṛtamāyābrahmacaryādi ca bahvaśuddhikāraṇamaparihāryaṃ teṣām | ato ’pūtāḥ | apūtatvānnottareṇa pathā gamanam | hiṃsānṛtamāyābrahmacaryādiparihārācca śuddhātmāno hītare śatrumitrarāgadveṣādiparihārācca virajasasteṣāṃ yukta uttaraḥ panthāḥ | tathāca paurāṇikāḥ - "ye prajāmīṣire ’dhīrāste śmaśānāni bhejire | ye prajāṃ neṣire dhīrāste ’mṛtatvaṃ hi bhejire" | ityāhuḥ | itthaṃvidāṃ gṛhasthānāmaraṇyavāsināṃ ca samānamārgatve ’mṛtatvaphale ca satyaraṇyavāsināṃ vidyānarthakyaṃ prāptam | tathāca śrutivirodhaḥ | "na tatra dakṣiṇā yanti nāvidvāṃsastapasvinaḥ"iti | "sa enamavidito na bhunakti"iti ca viruddham | na | ābhūtasaṃplavasthānasyāmṛtatvena vivakṣitatvāt | tatraivoktaṃ paurāṇikaiḥ-ābhūtasaṃptavaṃ sthānamamṛtatvaṃ hi bhāṣyate iti | yaccā’tyantikamamṛtatvaṃ tadapekṣayā"na tatra dakṣiṇā yanti" "sa enamavidito na bhunaktī"-tyādyāḥ śrutaya ityato na virodhaḥ | "na ca punarāvartanta"iti"maṃ mānavamāvartaṃ nā’vartanta"ityādiśrutivirodha iti cet | na | imaṃ mānavamiti viśeṣaṇātteṣāmiha na punarāvṛttirastīti ca | yadi hyekāntenaiva nā’varterannimaṃ mānavamiheti ca viśeṣaṇamanarthakaṃ syāt | imamihetyākṛtimātramucyata iti cet | na | anāvṛttiśabdenaiva nityānāvṛttyarthasya pratītatvādākṛtikalpanānarthikā | ata imamiheti ca viśeṣaṇārthavattvāyānyatrā’vṛttiḥ kalpanīyā | na ca sadekamevādvitīyamityevaṃpratyayavatāṃ mūrdhanyayā nāḍyārcirādimārgeṇa gamanam | "brahmaiva sanbrahmāpyati" | "tasmāttatsarvamabhavat" | "na tasya prāṇā utkrāmanti | atraiva samavanīyante"ityādiśrutiśatebhyaḥ | nanu tasmājjīvāduccikramiṣoḥ prāṇā notkrāmanti sahaiva gacchantītyayamarthaḥ kalpyata iti cet | na | atraiva samavanīyanta iti viśeṣaṇānarthakyāt | sarve prāṇā anūtkrāmantīti ca prāṇairgamanasya prāptatvāt | tasmādutkrāmantītyanāśaṅkaivaiṣā | yadāpi mokṣasya saṃsāragativailakṣaṇyātprāṇānāṃ jīvena sahāgamāśṅkya tasmānnotkrāmantītyucyate tadāpyatraiva samavanīyanta iti viśeṣaṇamanarthakaṃ syāt | na ca prāṇairviyuktasya gatirupapadyate jīvatvaṃ vā | sarvagatatvātsadātmano niravayavatvātprāṇasambandhamātrameva hyagnivisphuliṅgavajjīvatvabhedakāraṇamityatastadviyoge jīvatvaṃ gatirvā na śakyā parikalpayituṃ śrutayaścetpramāṇam | na sato ’ṇuravayavaḥ sphuṭito jīvākhyaḥ sadrūpaṃ chidrīkurvangacchatīti śakyaṃ kalpayitum | tasmāt"tayordhvamāyannamṛtatvameti"iti saguṇabrahmopākasya prāṇaiḥ saha nāḍyā gamanaṃ sāpekṣameva cāmṛtatvaṃ na sākṣānmokṣa iti gamyate | "tadaparājitā pūstadairaṃ madīyaṃ saraḥ"ityādyuktvā"teṣāmevaiṣa brahmalokaḥ"iti viśeṣamāt | ataḥ pañcāgnivido gṛhasthā ye ceme ’raṇye vānaprasthāḥ parivrājakāśca saha naiṣṭhikabrahmacāribhiḥ śraddhā tapa ityevamādyupāsate śraddadhānāstapasvinaścetyarthaḥ | upāsanaśabdastātparyārthaḥ | iṣṭāpūrte dattamityupāsata iti yadvat | śrutyantarādye ca satyaṃ brahma hiraṇyagarbhākhyamupāsate te sarve ’rciṣamarcirabhimāninīṃ devatāmabhisambhavanti pratipadyante | samānamanyaccaturthagativyākhyānena | eṣa devayānaḥ panthā vyākhyātaḥ satyalokāvasāno nāṇḍādbahiḥ | "yadantarā pitaraṃ mātaraṃ ca"iti mantravarṇāt || 1-2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cca58188-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login