You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,10.3
atha ya ime grāma iṣṭāpūrte dattam ity upāsate |
te dhūmam abhisaṃbhavanti |
dhūmād rātrim |
rātrer aparapakṣam |
aparapakṣād yān ṣaḍ dakṣiṇaiti māsāṃs tān |
naite saṃvatsaram abhiprāpnuvanti ||
Chānd-Mül, 1879-84
3. 'But they who living in a village practice (a life of) sacrifices, works of public utility, and alms, they go to the smoke, from smoke to night, from night to the dark half of the moon, from the dark half of the moon to the six months when the sun goes to the south. But they do not reach the year.
Chānd-Śaṃ, 8th c. A.D.
athetyarthāntaraprastāvanārtho ya ime gṛhasthā grāme | grāma iti gṛhasthānāmasādhāraṇaṃ viśeṣaṇamaraṇyavāsibhyo vyāvṛttyartham | yathā vānaprasthaparivrājakānāmaraṇyaṃ viśeṣaṇaṃ gṛhasthebhyo vyāvṛttyarthaṃ tadvat | iṣṭāpūrte iṣṭamagnihotrādi vaidikaṃ karma pūrtaṃ vāpīkūpataḍāgārāmādikaraṇam | dattaṃ bahirvedi yathāśaktyarhebhyo dravyasaṃvibhāgo dattam | ityevaṃvidhaṃ paricaraṇaparitrāṇādyupāsate | itiśabdasya prakāradarśanārthatvāt | te darśanavarjitatvāddhūmaṃ dhūmābhimāninīṃ devatāmabhisambhavanti pratipadyante | tayātivāhitā dhūmādrātriṃ rātridevatāṃ rātredevatāṃ rātreraparapakṣadevatāmeva kṛṣṇapakṣābhimāninīmaparapakṣādyānṣaṇmāsāndakṣiṇā dakṣiṇāṃ daśameti savitā | tānmāsāndakṣiṇāyanaṣaṇmāsābhimāninīrdevatāḥ pratipadyanta ityarthaḥ | saṅghacāriṇyo hi ṣaṇmāsadevatā iti māsāniti bahuvacanaprayogastāsu naite karmiṇaḥ prakṛtāḥ saṃvatsaraṃ saṃvatsarasya hyekasyāvayavabhūte dakṣiṇottarāyaṇe tatrārcirādimārgapravṛttānāmudagayanamāsebhyo ’vayavinaḥ saṃvatsarasya prāptiruktā | ata ihāpi tadavayavabhūtānāṃ dakṣiṇāyanamāsānāṃ praptiṃ śrutvā tadavayavinaḥ saṃvatsarasyāpi pūrvavatpraptirāpannetyatastatprāptiḥ pratiṣidhyate naite saṃvatsaramabhiprāpnuvantīti || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cca629dc-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login