You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,10.4
māsebhyaḥ pitṛlokam |
pitṛlokād ākāśam |
ākāsāc candramasam |
eṣa somo rājā |
tad devānām annam |
taṃ devā bhakṣayanti ||
Chānd-Mül, 1879-84
4. 'From the months they go to the world of the fathers, from the world of the fathers to the ether, from the ether to the moon. That is Soma, the king. Here they are loved (eaten) by the Devas, yes, the Devas love (eat) them.
Chānd-Śaṃ, 8th c. A.D.
māsebhyaḥ pitṛlokaṃ pitṛlokādākāśamākāśāccandramasam | ko ’sau yastaiḥ prāpyate candramā ya eṣa dṛśyate ’ntarikṣe somo rājā brāhmaṇānāṃ, tadannaṃ devānāṃ taṃ candramasamannaṃ devā indrādayo bhakṣayanti | ataste dhūmādinā gatvā candrabhūtāḥ karmiṇo devairbhakṣyante | nanvanarthāyeṣṭādikaraṇaṃ yadyannabhūtā devairbhakṣyeran | naiṣa doṣaḥ | annamityupakaraṇamātrasya vivakṣitatvāt | na hi te kavalotkṣepeṇa devairbhakṣyante | kiṃ tarhyupakaraṇamātraṃ devānāṃ bhavanti te strīpaśubhṛtyādivat | dṛṣṭaścānnaśabda upakaraṇeṣu"striyo ’nnaṃ paśavo ’nnaṃ viśāṃ viśo ’nnaṃ rājñām" ityādi | na ca teṣāṃ stryādīnāṃ puruṣopabhogyatve ’pyupabhogo nāsti | tasmātkarmiṇo devānāmupabhogyā api santaḥ sukhino devaiḥ krīḍanti | śarīraṃ ca teṣāṃ sukhopabhogayogyaṃ candramaṇḍala āpyamārabhyate | taduktaṃ purastācchraddhāśabdā āpo dyulokāgnau hutāḥ somo rājā sambhavatīti | tā āpaḥ karmasamavāyinya itaraiśca bhūtairanugatā dyulokaṃ prāpya candratvamāpannāḥ śarīrādyārambhikā iṣṭādyupāsakānāṃ bhavanti | antyāyāṃ ca śarīrāhutāvagnau hutāyāmagninā dahyamāne śarīre tadutthā āpo dhūmena sahordhvaṃ yajamānamāveṣṭya candramaṇḍalaṃ prāpya kuśamṛttikāsthānīyā bāhyaśarīrārambhikā bhavanti | tadārabdhena ca śarīreṇeṣṭādiphalamupabhuñjānā āsate || 4 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cca6c0a9-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login