You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,10.5
tasmin yavātsaṃpātam uṣitvāthaitam evādhvānaṃ punar nivartante |
ākāśam |
ākāśād vāyum |
vāyur bhūtvā dhūmo bhavati |
dhūmo bhūtvābhraṃ bhavati ||
Chānd-Mül, 1879-84
5. 'Having dwelt there, till their (good) works are consumed, they return again that way as they came', to the ether, from the ether to the air. Then the sacrificer, having become air, becomes smoke, having become smoke, he becomes mist,
Chānd-Śaṃ, 8th c. A.D.
yāvattadupabhoganimittasya karmaṇaḥ kṣayaḥ sampatanti yeneti sampātaḥ karmaṇaḥ kṣayo yāvatsampātaṃ yāvatkarmaṇaḥ kṣaya ityarthaḥ | tāvattasmiṃścandramaṇḍala uṣitvāthānantarametameva vakṣyamāṇamadhvānaṃ mārgaṃ punarnivartnate | punarnivartanta iti prayogātpūrvamapyasakṛccandramaṇḍalaṃ gatā nivṛttāścā’sanniti gamyate | tasmādiha loka iṣṭādikarmopacitya candraṃ gacchanti | tatkṣaye cā’vartante | kṣaṇamātramapi tatra sthātuṃ na labhyate | sthitinimittakarmakṣayāt | snehakṣayādiva pradīpasya | tatra kiṃ yena karmaṇā candramaṇḍalamārūḍhastasya sarvasya kṣaye tasmādavarohaṇaṃ kiṃ vā sāvaśeṣa iti | kiṃ tataḥ | yadi sarvasyaiva kṣayaḥ karmaṇaścandramaṇḍalasthasyaiva mokṣaḥ prāpnoti | tiṣṭhatu tāvattatraiva mokṣaḥ syānna veti | tata āgatasyeha śarīropabhogādi na sambhavati | "tataḥ śeṣeṇe"tyādismṛtivirodhaśca syāt | nanviṣṭāpūrtadattavyatirekeṇāpi manuṣyaloke śarīropabhoganimittāni karmāṇyanekāni sambhavanti | na ca teṣāṃ candramaṇḍala upabhogaḥ | ato ’kṣīṇāni tāni | yannimitaṃ candramaṇḍalamārūḍhastānyeva kṣīṇānītyavirodhaḥ | śeṣaśabdaśca sarveṣāṃ karmatvasāmānyādaviruddhaḥ | ata eva ca tatraiva mokṣaḥ syāditi doṣābhāvaḥ | viruddhānekayonyupabhogaphalānāṃ ca karmaṇāmekaikasya jantorārambhakatvasambhavāt | na caikasmiñjanmani sarvakarmaṇāṃ kṣaya upapadyate | brahmahatyādeścaikaikasya karmaṇo ’nekajanmārambhakatvasmaraṇāt | sthāvarādiprāptānāṃ cātyantamūḍhānāmutkarmaṣahetoḥ karmaṇa ārambhakatvāsambhavāt | garbhabhūtānāṃ ca sraṃsamānānāṃ karmāsambhave saṃsārānupapattiḥ | tasmānnaikasmiñjanmani sarveṣāṃ karmaṇāmupabhogaḥ | yattu kaiściducyate sarvakarmaśriyopamardena prāyaṇe karmaṇāṃ janmārambhakatvam | tatra kānicitkarmāṇyanārambhakatvenaiva tiṣṭhanti kānicijjanmā’rabhanta iti nopapadyate | maraṇasya sarvakarmābhivyañjakatvātsvagocarābhivyañjakapradīpavaditi | tadasat | sarvasya sarvātmakatvābhyupagamāt | na hi sarvasya sarvātmakatve deśakālanimittāvaruddhatvātsarvātmanopamardaḥ kasyacitkvacidabhivyaktirvā sarvātmanopapadyate | tathā karmaṇāmapi sāśrayāṇāṃ bhavet | yathā ca pūrvānubhūtamanuṣyamayūramarkaṭādijanmābhisaṃskṛtā viruddhānekavāsanā markaṭatvaprāpakena karmaṇā markaṭajanmā’rabhamāṇena nopamṛdyante tathā karmāṇyapyanyajanmaprāptinimittāni nopamṛdyanta iti yuktam | yadi hi sarvāḥ pūrvajanmānubhavavāsanā upamṛdyeranmarkaṭajanmanimittena karmaṇā markaṭajanmanyārabdhe markaṭasya jātamātrasya mātuḥ śākhāyāḥ śākhāntaragamane māturudarasaṃlagnatvādikauśalaṃ na prāpnoti | iha janmanyanabhyastatvāt | na cātītānantarajanmani markaṭatvamevā’sīttasyeti śakyaṃ vaktum | "taṃ vidyākarmaṇī samanvārabhete pūrvaprajñā ca"iti śruteḥ | tasmādvāsanāvannāśeṣakarmopamarda iti śeṣakarmasambhavaḥ | yata evaṃ tasmāccheṣeṇopabhuktātkarmaṇaḥ saṃsāra upapadyata iti na kaścidvirodhaḥ | ko ’sāvadhvā yaṃ prati nivartanta ityucyate | yathetaṃ yathāgataṃ nivartante | nanu māsebhyaḥ pitṛlokaṃ pitṛlokādākāśamākāśāccandramasamiti gamanakrama ukto na tathā nivṛttiḥ | kiṃ tarhyakāśādvāyumityādi, kathaṃ yathetamityucyate | naiṣa doṣaḥ | ākāśaprāptestulyatvātpṛthivīprāpteśca na cātra yathetameveti niyamo ’nevaṃvidhamapi nivartante punarnivartante iti tu niyamaḥ | ata upalakṣaṇārthametadyathetamiti | ato bhautikamākāśaṃ tāvatpratipadyante | yāsteṣāṃ candramaṇḍale śarīrārambhikā āpa āsaṃstāsteṣāṃ tatropabhoganimittānāṃ karmaṇāṃ kṣaye vilīyante | ghṛtasaṃsthānamivāgnisaṃyoge | tā vilīnā antarikṣasthā ākāśabhūtā iva sūkṣmā bhavanti tā antarikṣādvāyurbhavanti | vāyupratiṣṭhā vāyubhūtā itaścāmutaścohyamānāstābhiḥ saha kṣīṇakarmā vāyubhūto bhavati | vāyurbhūtvā tābhiḥ sahaiva dhūmo bhavati | dhūmo bhūtvābhramabbharaṇamātrarūpo bhavati || 5 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cca79100-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login