You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,10.6
abhraṃ bhūtvā megho bhavati |
megho bhūtvā pravarṣati |
ta iha vrīhiyavā oṣadhivanaspatayas tilamāsā iti jāyante ’to vai khalu durniṣprapataram |
yo yo hy annam atti yo retaḥ siñcati tad bhūya eva bhavati ||
Chānd-Mül, 1879-84
6. 'Having become mist, he becomes a cloud, having become a cloud, he rains down. Then he is born as rice and corn, herbs and trees, sesamum and beans. From thence the escape is beset with most difficulties. For whoever the persons may be that eat the food, and beget offspring, he henceforth becomes like unto them.
Chānd-Śaṃ, 8th c. A.D.
abhraṃ bhūtvā tataḥ secanasamartho megho bhavati megho bhūtvonnateṣu pradeśeṣvatha pravarṣati | varṣadhārārūpeṇa śeṣakarmā patatītyarthaḥ | ta iha vrīhiyavā oṣadhivanaspatayastilamāṣā ityevaṃprakārā jāyante | kṣīṇakarmaṇāmanekatvādbahuvacananirdeśaḥ | meghādiṣu pūrveṣvekarūpatvādekavacananirdeśaḥ | yasmādgiritaṭadurganadīsamudrāraṇyamarudeśādisanniveśasahasrāṇi varṣadhārābhiḥ patitānām | atastasmāddhetorvai khalu durniṣprapataraṃ durniṣkramaṇaṃ durniḥsaraṇam | yato giritaṭādudakasrotasohyamānā nadīḥ prāpnuvanti tataḥ samudraṃ tato makārādibhirbhakṣyante | te ’pyanyena | tatraiva ca saha makareṇa samudre vilīnāḥ samudrāmbhobhirjaladharairākṛṣṭāḥ punarvarṣadhārābhirmarudeśe śilātaṭe vāgamye patitāstiṣṭhanti kadācidvyālama-gādipītā bhakṣitāścānyaiḥ | te ’pyanyairityevaṃprakārāḥ parivarteran | kadācidabhakṣyeṣu sthāvareṣu jātāstatraiva śuṣyeran | bhakṣyeṣvapi sthāvareṣu jātānāṃ retaḥsigdehasambandho durlabha eva bahutvātsthāvarāṇāmityato durniṣkramaṇatvam | athavāto ’smādvrīhiyavādibhāvāddurniṣprapataraṃ durnirgamataram | durniṣprapataramiti takāra eko lupto draṣṭavyaḥ | vrīhiyavādibhāvo durniṣprapatastasmādapi durniṣprapatādretaḥsigdehasambandho durniṣprapatatara ityarthaḥ | yasmādūrdhvaretobhirbālaiḥ puṃstvarahitaiḥ sthavirairvā bhakṣitā antarāle śīryante | anekatvādannādānām | kadācitkākatālīyavṛttyā retaḥsigbhirbhakṣyante yadā tadā retaḥ sigbhāvaṃ gatānāṃ karmaṇo vṛttilābhaḥ | katham | yo yo hyannamattyanuśayibhiḥ saṃśliṣṭaṃ retaḥ siñcatyṛtukāle yoṣiti tadbhūya eva tadākṛtireva bhavati | tadavayavākṛtibhūyastvaṃ bhūya ityucyate retorūpeṇa yoṣito garbhaśaye ’ntaḥ praviṣṭo ’nuśayī | retaso retaḥsigākṛtibhāvitatvāt | "sarvebhyo ’ṅgebhyastejaḥ saṃbhūtam"iti hi śrutyantarāt | ato retaḥsigākṛtireva bhavatītyarthaḥ | tathā hi | puruṣātpuruṣo jāyate gorgavākṛtireva na jātyantarākṛtistasmādyuktaṃ tadbhūya eva bhavatīti | ye tvanye ’nuśayibhyaścandramaṇḍalamanāruhyehaiva pāpakarmabhirghoraivrīhiyavādibhāvaṃ pratipadyante punarmanuṣyādibhāvaṃ teṣāṃ nānuśayināmiva durniṣprataram | kasmāt | karmaṇā hi tairvrīhiyavādideha upātta iti tadupabhoganimittakṣaye vrīhyādistambadehavināśe yathākarmārjitaṃ dehāntaraṃ navaṃ navaṃ jalūkāvatsaṃkramante savijñānā eva"savijñāno bhavati savijñānamevānvavakrāmati"iti śrutyantarāt | yadyapyusaṃhṛtakaraṇāḥ santo dehāntaraṃ gacchanti tathāpi svapnavaddehāntaraprāptinimittakarmodbhāvitavāsanājñānena savijñānā eva dehāntaraṃ gacchanti | śrutiprāmāṇyāt | tathārcirādinā dhūmādinā ca gamanaṃ svapta ivodbhūtavijñānena | labdhavṛttikarmanimittatvādgamanasya | na tathānuśayināṃ vrīhyādibhāvena jātānāṃ savijñānameva retaḥ-sigyoṣiddehasambandha upapadyate | na hi vrīhyādilavanakaṇḍanapeṣaṇādau ca savijñānānāṃ sthitirasti | nanu candramaṇḍalādapyavarohatāṃ dehāntaragamanasya tulyatvājjalūkāvatsavijñānataiva yuktā | tathā sati ghoro narakānubhava iṣṭāpūrtādikāriṇāṃ candramaṇḍalādārabhya prāpto yāvadbrāhmaṇādijanma | tathā ca satyanarthāyaiveṣṭāpūrtādyupāsanaṃ vihitaṃ syāt | śruteścāprāmāṇyaṃ prāptaṃ vaidikānāṃ karmaṇāmanarthānubandhitvāt | na, vṛkṣārohaṇapatanavadviśeṣasambhavāt | dehāddehāntaraṃ pratipitsoḥ karmaṇo labdhavṛttitvākarmaṇodbhāvitena vijñānena savijñānatvaṃ yuktam | vṛkṣāgramārohata iva phalaṃ jighṛkṣoḥ | tathārcirādinā gacchatāṃ savijñānatvaṃ bhavet | dhūmādinā ca candramaṇḍalamārurukṣatām | na tathā candramaṇḍalādavarurukṣatāṃ vṛkṣāgrādiva patatāṃ sacetanatvam | yathā ca mudgarādyabhihatānāṃ tadabhighātavedanānimittasaṃmūrchitapratibaddhakaraṇānāṃ svadehenaiva deśāddeśāntaraṃ nīyamānānāṃ vijñānaśūnyatā dṛṣṭā tathā candramaṇḍalānmānuṣādidehāntaraṃ pratyavarurukṣatāṃ svargabhoganimittakarmakṣayānmṛditābdehānāṃ pratibaddhakaraṇānām | ataste ’parityaktadehabījabhūtābhiradbhirmūrchitā ivā’kāśādikrameṇemāmavaruhya karmanimittajātisthāvaradehaiḥ saṃśliṣyante pratibaddhakaraṇatayānudbhūtavijñānā eva | tathā lavanakaṇḍanapeṣaṇasaṃskārabhakṣaṇarasādipariṇāmaretaḥsekakāleṣu mūrchitavadeva | dehāntarārambhakasya karmaṇo ’labdhavṛttitvāt | dehabījabhūtāpsambandhāparityāgenaiva sarvāsvavasthāsu vartanta iti jalūkāvaccetanāvattvaṃ na virudhyate | antarāle tvavijñānaṃ mūrchitavadevetyadoṣaḥ | na ca vaidikānāṃ karmaṇāṃ hiṃsāyuktatvenobhayahetutvaṃ śakyamanumātum | hiṃsāyāḥ śāstracoditatvāt | "ahiṃsansarvabhūtānyanyatra tīrthebhyaḥ"iti śruteḥ śāstracoditāyā hiṃsāyā nādharmahetutvamabhyupagamyate | abhyupagate ’pyadharmahetutve mantrairviṣādivattadapanayopapatterna duḥkhakāryārambhakatvopapattirvaidikānāṃ karmaṇāṃ mantreṇeva viṣabhakṣaṇasyeti || 6 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cca837ab-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login