You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,10.7
tad ya iha ramaṇīyacaraṇā abhyāśo ha yat te ramaṇīyāṃ yonim āpadyeran brāhmaṇayoniṃ vā kṣatriyayoniṃ vā vaiśyayoniṃ vā |
atha ya iha kapūyacaraṇā abhyāśo ha yat te kapūyāṃ yonim āpadyerañ śvayonim vā sūkarayoniṃ vā caṇḍālayoniṃ vā ||
Chānd-Mül, 1879-84
7. 'Those whose conduct has been good, will quickly attain some good birth, the birth of a Brahmana, or a Kshatriya, or a Vaisya. But those whose conduct has been evil, will quickly attain an evil birth, the birth of a dog, or a hog, or a Kandala.
Chānd-Śaṃ, 8th c. A.D.
tattatra teṣvanuśayināṃ ya iha loke ramaṇīyaṃ śobhanaṃ caraṇaṃ śīlaṃ yeṣāṃ te ramaṇīyacaraṇāḥ ramaṇīyacaraṇenopalakṣitaḥ śobhano ’nuśayaḥ puṇyaṃ karma yeṣāṃ te ramaṇīyacaraṇā ucyante | krauryānṛtamāyāvarjitānāṃ hi śakya upalakṣayituṃ śubhānuśayasadbhāvaḥ | tenānuśayena puṇyena karmaṇā candramaṇḍale bhuktaśeṣeṇābhyāśo ha kṣiprameva | yaditi kriyāviśeṣaṇaṃ te ramaṇīyāṃ krauryādivarjitāṃ yonimāpadyeranprāpnuyurbrāhmaṇayoniṃ vā kṣattriyayoniṃ vā vaiśyayoniṃ vā svakarmānurūpeṇa | atha punarye tadviparītāḥ kapūyacaraṇopalakṣitakarmāṇo ’śubhānuśayā abhyāśo ha yatte kapūyāṃ yathākarma yonimāpadyerankapūyāmeva dharmasambandhavarjitāṃ jugupsitāṃ yonimāpadyeran śvayoniṃ vā sūkarayoniṃ vā svakarmānurūpeṇaiva | ye tu ramaṇīyacaraṇā dvijātayaste svakarmasthāścediṣṭādikāriṇaste dhūmādigatyā gacchantyāgacchanti ca punaḥ punarghaṭīyantravat | vidyāṃ cetprāpnuyustadārcirādinā gacchanti || 7 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cca8e2f5-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login