You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,10.8
athaitayoḥ pathor na katareṇacana tānīmāni kṣudrāṇy asakṛdāvartīni bhūtāni bhavanti jāyasva mriyasveti |
etat tṛtīyaṃ sthānam |
tenāsau loko na saṃpūryate |
tasmāj jugupseta |
tad eṣa ślokaḥ ||
Chānd-Mül, 1879-84
8. 'On neither of these two ways those small creatures (flies, worms, &c.) are continually returning of whom it may be said, Live and die. Theirs is a third place.
'Therefore that world never becomes full' (cf.V, 3, 2). 'Hence let a man take care to himself! And thus it is said in the following Sloka:-
Chānd-Śaṃ, 8th c. A.D.
yadā tu na vidyāsevino nāpīṣṭādikarma sevante tadāthaitayoḥ pathoryathoktayorarcirdhūmādilakṣaṇayorna katareṇānyatareṇacanāpi yanti tānīmāni bhūtāni kṣūdrāṇi daṃśamasakakīṭādīnyasakṛdāvartīni bhavanti | ata ubhayamārgaparibhraṣṭā hyasakṛjjāyante mriyante cetyarthaḥ | teṣāṃ jananamaraṇasantateranukaraṇamidamucyate | jāyasva mriyasvetīśvaranimittaceṣṭocyate | jananamaraṇalakṣaṇenaiva kālayāpanā bhavati | na tu kriyāsu bhogeṣu vā kālo ’stītyarthaḥ | etatkṣudrajantulakṣaṇaṃ tṛtīyaṃ pūrvoktau panthānāvapekṣya sthānaṃ saṃsaratām | yenaivaṃ dakṣiṇamārgagā api punarāgacchantyanadhikṛtānāṃ jñānakarmaṇoragamanameva dakṣiṇena patheti | tenāsau loko na saṃpūryate | pañcamastu praśnaḥ pañcāgnividyayā vyākhyātaḥ | prathamo dakṣiṇottaramārgābhyāmapākṛto dakṣiṇottarayoḥ pathorvyāvartanāpi mṛtānāmagnau prakṣepaḥ samānastato vyāvartanānye ’rcirādinā yantyanye dhūmādinā | punaruttaradakṣiṇāyane ṣaṇmāsānprapnuvantaḥ saṃyujya punarvyāvartante | anye saṃvatsaramanye māsebhyaḥ pitṛlokamiti vyākhyātā | punarāvṛttirapi kṣīṇānuśayānāṃ candramaṇḍalādākāśādikrameṇoktā | amuṣya lokasyāpūraṇaṃ svaśabdenaivoktam-tenāsau loko na saṃpūryata iti | yasmādevaṃ kaṣṭā saṃsāragatistasmājjugupseta | yasmācca janmamaraṇajanitavedanānubhavakṛtakṣaṇāḥ kṣudrajantavo dhvānte ca ghore dustare praveśitāḥ sāgara ivāgādhe ’plave nirāśāścottaraṇaṃ prati tasmāccaivaṃvidhāṃ saṃsāragatiṃ jugupseta bībhatseta ghṛṇī bhavenmā bhūdevaṃvidhe saṃsāramahodadhau ghore pāta iti | tadetasminnartha eṣa ślokaḥ pañcāgnividyāstutataye || 8 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cca99cb6-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login