You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,11.7
tān hovāca |
prātar vaḥ prativaktāsmīti |
te ha samitpāṇayaḥ pūrvāhṇe praticakramire |
tān hānupanīyaivaitad uvāca ||
Chānd-Mül, 1879-84
7. He said: 'To-morrow I shall give you an answer.' Therefore on the next morning they approached him, carrying fuel in their hands (like students), and he, without first demanding any preparatory rites, said to them:
Chānd-Śaṃ, 8th c. A.D.
tebhyo ha rājā prāptebhyaḥ pṛthakpṛthagarhāṇyarhaṇāni purohitairbhṛtyaiśca kārayāñcakāra kāritavān | sa hānyedyū rājā prātaḥ sañjihāna uvāca vinayenopagamyaitaddhanaṃ matta upādaddhvamiti | taiḥ pratyākhyāto mayi doṣaṃ paśyanti nūnaṃ yato na pratigṛhṇanti matto dhanamiti manvāna ātmanaḥ sadvṛttatāṃ pratipipādayiṣannāha | na me mama janapade stenaḥ parasvahartā vidyate | na kadaryo ’dātā sati vibhave | na madyapo dvijottamaḥ san | nānāhitāgniḥ śataguḥ | nāvidvānadhikārānurūpam | na svairī paradāreṣu gantā | ata eva svairiṇī kuto duṣṭacāriṇī na sambhavatītyarthaḥ | taiśca na vayaṃ dhanenārdhina ityukta āha-alpaṃ matvaite dhanaṃ na gṛhṇantīti | yakṣyamāṇo vai katibhirahobhirahaṃ he bhagavanto ’smi | tadarthaṃ kḷptaṃ dhanaṃ mayā yāvadekaikasmai yathoktamṛtvije dhanaṃ dāsyāmi tāvatpratyekaṃ bhagavadbhyo ’pi dāsyāmi | vasantu bhagavantaḥ paśyantu ca mama yāgamityuktāste hocuḥ | yena haivārthena prayojanena yaṃ prati caredgacchetpuruṣastaṃ haivārthaṃ vadet | idameva prayojanamāgamanasyetyayaṃ nyāyaḥ satām | vayaṃ vaiśvānarajñānārthinaḥ | ātmānamevemaṃ vaiśvānaraṃ saṃpratyadhyeṣi samyagjānāsi | atastameva no ’smabhyaṃ brūhītyuktastānhovāca | prātarvo yuṣmabhyaṃ prativaktāsmi prativākyaṃ dātāsmītyuktāste ha rājño ’bhiprāyajñāḥ samitpāṇayaḥ samidbhārahastā aparedyuḥ pūrvāhne rājānaṃ praticakramire gatavantaḥ | yata evaṃ mahāśālā mahāśrotriyā brāhmaṇāḥ santo mahāśālatvādyabhimānaṃ hitvā samidbhārahastā jātito hīnaṃ rājānaṃ vidyārthino vinayenopajagmuḥ | tathānyairvidyopāditsubhirbhavitavyam | tebhyaścādādvidyāmanupanīyaivopanayanamakṛtvaiva tān | yathā yogyebhyo vidyāmadāttathānyenāpi vidyā dātavyetyākhyāyikārthaḥ | etadvaiśvānaravijñānamuvāceti vakṣyamāṇena sambandhaḥ || 5-7 || iti cchāndogyopaniṣadi pañcamādhyāyasyaikādaśaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccafc8e5-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login