You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,12.2
atsy annaṃ paśyasi priyam |
atty annaṃ paśyati priyam bhavaty asya brahmavarcasaṃ kule ye etam evam ātmānaṃ vaiśvānaram upāste |
mūdhā tv eṣa ātmana iti hovāca |
mūrdhā te vyapatiṣyad yan māṃ nāgamiṣya iti ||
Chānd-Mül, 1879-84
2. 'You eat food, and see your desire (a son, &c.), and whoever thus meditates on that Vaisvanara Self, eats food, sees his desire, and has Vedic glory (arising from study and sacrifice) in his house. That, however, is but the head of the Self, and thus your head would have fallen (in a discussion), if you had not come to me.'
Chānd-Śaṃ, 8th c. A.D.
atsyannaṃ dīptāgniḥ sanpaśyasi ca putrapautrādi priyamiṣṭam | anyo ’pyattyannaṃ paśyati ca priyaṃ bhavatyasya sutaṃ prasutamāsutamityādikarmitvaṃ;brahmavarcasaṃ kule yaḥ kaścidetaṃ yathoktamevaṃ vaiśvānaramupāste | mūrdhā tvātmano vaiśvānarasyaiṣa na samasto vaiśvānaraḥ | ataḥ samastabuddhyā vaiśvānarasyopāsanānmūrdhā śiraste viparītagrāhimo vyapatiṣyadvipatitamabhaviṣyat | yadyadi māṃ nā’gamiṣyo nā’gato ’bhaviṣyaḥ | sādhvakārṣīryanmāmāgato ’sītyabhiprāyaḥ || 2 || iti cchāndogyopaniṣadi pañcamādhyāyasya dvādaśaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccb12205-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login