You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 5,18.2
tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano ’nvāhāryapacana āsyam āhavanīyaḥ ||
Chānd-Mül, 1879-84
2. 'Of that Vaisvanara Self the head is Sutegas (having good light), the eye Visvariupa (multiform), the breath Prithagvartman (having various courses), the trunk Bahula (full), the bladder Rayi (wealth), the feet the earth, the chest the altar, the hairs the grass on the altar, the heart the Garhapatya fire, the mind the Anvaharya fire, the mouth the Ahavaniya fire.
Chānd-Śaṃ, 8th c. A.D.
kasmādevam | yasmāttasya ha vai prakṛtasyaivaitasyā’tmano vaiśvānarasya mūrdhaiva sutejāścakṣurviśvarūpaḥ prāṇaḥ pṛthagvartmā’tmā sandeho bahulo bastireva rayiḥ pṛthivyeva pādau | athavā vidhyarthametadvacanamevamupāsya iti | athedānīṃ vaiśvānaravido bhojane ’gnihotraṃ saṃpipādayiṣannāha-etasya vaiśvānarasya bhokturura eva vedirākārasāmāvanyāt | lomāni barhirvedyāmivorasi lomānyāstīrṇāni (na) dṛśyante | hṛdayaṃ gārhapatyo hṛdayāddhi manaḥ praṇītamivānantarī bhavatyato ’nvāhāryapacano ’gnirmanaḥ | āsyaṃ mukhamāhavanīya ivā’havanīyo hūyate ’sminnannamiti || 2 || iti cchāndogyopaniṣadi pañcamādhyāyasyāṣṭādaśaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccb9de85-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login