You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,1.2
sa ha dvādaśavarṣa upetya caturviṃśativarṣaḥ sarvān vedān adhītya mahāmanā anūcānamānī stabdha eyāya |
taṃ ha pitovāca ||
Chānd-Mül, 1879-84
2. Having begun his apprenticeship (with a teacher) when he was twelve years of age, Svetaketu returned to his father, when he was twenty-four, having then studied all the Vedas, -- conceited, considering himself well-read, and stern.
Chānd-Śaṃ, 8th c. A.D.
tasyātaḥ pravāso ’numīyate pituḥ | yena svayaṃ guṇavānsanputraṃ nopaneṣyati | sa pitroktaḥ śvetaketurha dvādaśavarṣaḥ sannupetyā’cāryaṃ yāvaccatuviṃśativarṣo babhūva tāvatsarvānvedāṃścaturo ’pyadhītya tadarthaṃ ca buddhvā mahāmanā mahadgambhīraṃ mano yasyāsamamātmānamanyairmanyamānaṃ mano yasya so ’yaṃ mahāmanāḥ anūcānamānyanūcānamātmānaṃ manyata ityevaṃśīlo yaḥ so ’nūcānamānī stabdho ’praṇatasvabhāva eyāya gṛham | tamevaṃbhūtaṃ hā’tmano ’nanurūpaśīlaṃ stabdhaṃ māninaṃ putraṃ dṛṣṭvā pitovāca saddharmāvatāracikīrṣayā | śvetaketo yannivadaṃ mahāmanā anūcānamānī stabdhaścāsi kaste ’tiśayaḥ prāpta upādhyāyāt?utāpi tamādeśamādiśyata ityādeśaḥ kevalaśāsrācāryopadeśagamyamityetadyena vā paraṃ brahmā’diśyate sa ādeśastamaprākṣyaḥ pṛṣṭavānasyācāryam || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccc73088-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login