You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,1.7
na vai nūnaṃ bhagavantas ta etad avediṣuḥ |
yad dhy etad avediṣyan kathaṃ me nāvakṣyan |
iti bhagavāṃs tv eva me bravītv iti |
tathā somyeti hovāca ||
Chānd-Mül, 1879-84
7. The son said: 'Surely those venerable men (my teachers) did not know that. For if they had known it, why should they not have told it me? Do you, Sir, therefore tell me that.' 'Be it so,' said the father.
Chānd-Śaṃ, 8th c. A.D.
yathā saumyaikena nakhanikṛntanenopalakṣitena kṛṣṇāyasapiṇḍenetyarthaḥ | sarvaṃ kārṣṇāyasaṃ kṛṣṇāyasavikārajātaṃ vijñātaṃ syāt | samānamanyat | anekadṛṣṭāntopādānaṃ dārṣṭāntikārekabhedānugamārthaṃ dṛḍhapratītyarthaṃ ca | evaṃ somya sa ādeśo yo mayokto bhavatītyuktavati pitaryāhetaro na vai nūnaṃ bhagavantaḥ pūjāvanto guravo mama ye ta etadyadbhavaduktaṃ vastu nāvediṣurna vijñātavanto nūnam | yadyadi hyavediṣyan viditavanta etadvastu kathaṃ me guṇavate bhaktāyānugatāya nāvakṣyannoktavantastenāhaṃ manye na viditavanta iti | avācyamapi gurornyagbhāvamavādītpunargurukulaṃ prati preṣaṇabhayāt | ato bhagavāṃstveva me mahyaṃ tadvastu yena sarvajñatvaṃ jñātena me syāttadbravītu kathayatvityuktaḥ pitovāca tathāstu saumyeti || 6-7 || iti cchāndogyopaniṣadi ṣaṣṭhādhyāyasya prathamaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cccabf42-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login