You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,2.2
kutas tu khalu somyaivaṃ syād iti hovāca |
katham asataḥ saj jāyeta |
sat tv eva somyedam agra āsīd ekam evādvitīyam ||
Chānd-Mül, 1879-84
2. 'But how could it be thus, my dear?' the father continued. 'How could that which is, be born of that which is not? No, my dear, only that which is, was in the beginning, one only, without a second.
Chānd-Śaṃ, 8th c. A.D.
tadetadviparītagrahaṇaṃ mahāvaināśikapakṣaṃ darśayitvā pratiṣedhati-kutastu pramāṇātkhalu he somyaivaṃ syādasataḥ sajjāyatetyevaṃ kuto bhavenna kutaścitpramāṇādevaṃ sambhavatītyarthaḥ | yadapi bījopamarde ’ṅkuro jāyamāno dṛṣṭo ’bhāvadeveti tadapyabhyupagamaviruddhaṃ teṣām | katham | ye tāvadbījāvayavā bījasaṃsthānaviśiṣṭāste ’ṅkure ’pyanuvartanta eva na teṣāmupamarde ’ṅkurajanmani | yatpunarbījākārasaṃsthānaṃ tadbījāvayavavyatirekeṇa vastubhūtaṃ na vaināśikairabhyupagamyate yadaṅkurajanmanyupamṛdyeta | atha tadastyavayavavyatiriktaṃ vastubhūtaṃ tathā ca satyabhyupagamavirodhaḥ | atha saṃvṛtyābhyupagataṃ bījasaṃsthānarūpamupamṛdyata iti cet | keyaṃ saṃvṛtirnāma kimasāvabhāva uta bhāva?iti | yadyabhāvo dṛṣṭāntābhāvaḥ | atha bhāvastathāpi nābhāvādaṅkurotpattirbījāvayavebhyo hyaṅkurotpattiḥ | avayavā apyupamṛdyanta iti cet | na | tadavayaveṣu tulyatvāt | yathā vaināśikānāṃ bījasaṃsthānarūpo ’vayavī nāsti tathāvayavā apīti teṣāmapyupamardānupapattiḥ | bījāvayavānāmapi sūkṣmāvayavāstadavayavānāmapyanye sūkṣmatarāvayavā ityevaṃ prasaṅgasyānivṛtteḥ sarvatropamardānupapattiḥ | sadbuddhyanuvṛtteḥ sattvānivṛttiśceti sadvādināṃ sata eva sadutpattiḥ setsyati | na tvasadvādināṃ dṛṣṭānto ’styasataḥ sadutpatteḥ | mṛtpiṇḍādghaṭotpattirdṛśyate sadvādināṃ tadbhāve bhāvāttadabhāve cābhāvāt | yadyabhāvādeva ghaṭa utpadyeta ghaṭārthinā mṛtpiṇḍo nopādīyeta | abhāvaśabdabuddhyanuvṛttiśca ghaṭādau prasajyeta | na tvetadastyato nāsataḥ sadutpattiḥ | yadapyāhurmṛdbuddhirghaṭabuddhernimittamiti mṛdbuddhirghaṭabuddheḥ kāraṇamucyate na tu paramārthata eva mṛdghaṭo vāstīti tadapi mṛdbuddhirvidyamānā vidyamānāyā eva ghaṭabuddheḥ kāraṇamiti nāsataḥ sadutpattiḥ | mṛdghaṭabuddhyornimittanaimittikatayā’nantaryamātraṃ na tu kāryakāraṇatvamiti cet | na | buddhīnāṃ nairantarye gamyamāne vaināśikānāṃ bahirdṛṣṭāntābhāvāt | ataḥ kutastu khalu somyaivaṃ syāditi hovāca kathaṃ kena prakāreṇāsataḥ sajjāyeteti | asataḥ sadutpattau na kaścidapi dṛṣṭāntaprakāro ’stītyabhiprāyaḥ | evamasadvādipakṣamunmadhyopasaṃharati sattveva somyedamagra āsīditi svapakṣasiddhim | nanu sadvādino ’pi sataḥ sadutpadyata iti naiva dṛṣṭānto ’sti | ghaṭādghaṭāntarotpattyadarśanāt | satyamevaṃ na sataḥ sadantaramutpadyate kiṃ tarhi sadeva saṃsthānāntareṇāvatiṣṭhate | yathā sarpaḥ kuṇḍalī bhavati | yathā ca mṛccūrṇapiṇḍaghaṭakapālādiprabhedaiḥ | yadyevaṃ sadeva sarvaprakāravasthaṃ kataṃ prāgutpatteridamāsīditi | ucyate | nanu na śrutaṃ tvayā sadevetyava dhāraṇamidaṃśabdavācyasya kāryasya | prāptaṃ tarhi prāgutpatterasadevā’sīnnedaṃśabdavācyamidānīmidaṃ jātamiti | na | sata evedaṃśabdabuddhiviṣayatayāvasthānādyathā mṛdeva piṇḍaghaṭādiśabdabuddhiviṣayatvenāvatiṣṭhate tadvat | nanu yathā mṛdvastvevaṃ piṇḍaghaṭādyapi tadvatsadbuddheranyabuddhiviṣayatvātkāryasya sato ’nyadvastvantaraṃ syātkāryajātaṃ yathāśvādgauḥ | na | piṇḍaghaṭādīnāmitaretaravyabhicāre ’pi mṛttvāvyabhicārāt | yadyapi ghaṭaḥ piṇḍaṃ vyabhicarati piṇḍaśca ghaṭaṃ tathāpi mṛttavaṃ na vyabhicaratastasmānmṛnmātraṃ piṇḍaghaṭau | (vyabhicarati tvaśvaṃ gauraśvo vā gām) | tasmānmṛdādisaṃsthānamātraṃ ghaṭādayaḥ | evaṃ satsaṃsthānamātramidaṃ sarvamiti yuktaṃ prāgutpatteḥ | sadeveti | vācārambhaṇamātratvādvikārasaṃsthānamātrasya | nanu niravayavaṃ sat"niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanaṃ" "divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantaro hyaja"ityādiśrutibhyo niravayavasya sataḥ kathaṃ vikārasaṃsthānamupapadyate | naiṣa doṣaḥ | rajjvādyavayavebhyaḥ sarpādisaṃsthānavadbuddhipārikalpitebhyaḥ sadavayavebyo vikārasaṃsthānopapatteḥ | vācā’rambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyamevaṃ sadeva satyamiti śruteḥ | ekamevādvitīyaṃ paramārthata idaṃbuddhikāle ’pi || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cccc348b-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login