You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,2.3
tad aikṣata |
bahu syāṃ prajāyeyeti |
tat tejo ’sṛjata |
tat teja aikṣata |
bahu syāṃ prajāyeyeti |
tad apo ’sṛjata |
tasmād yatra kva ca śocati svedate vā puruṣas tejasa eva tad adhy āpo jāyante ||
Chānd-Mül, 1879-84
3. 'It thought, may I be many, may I grow forth. It sent forth fire.
'That fire thought, may I be many, may I grow forth. It sent forth water.
'And therefore whenever anybody anywhere is hot and perspires, water is produced on him from fire alone.
Chānd-Śaṃ, 8th c. A.D.
tatsadaikṣatekṣāṃ darśanaṃ kṛtavat | ataśca na pradhānaṃ sāṃkhyaparikalpitaṃ jagatkāraṇam | pradhānasyācetanatvābhyupadamāt | idaṃ tu saccetanamīkṣitṛtvāt | tatkathamaikṣatetyāha-bahu prabhūtaṃ syāṃ bhaveyaṃ prajāyeta prakarṣeṇotpadyeya | yathā mṛdghaṭādyākareṇa yathā vā rajjavādi sarpādyākāreṇa buddhiparikalpitena | asadeva tarhi sarvaṃ yadgṛhyate rajjuriva sarpādyākāreṇa buddhiparikalpitena | asadeva tarhi sarvaṃ yadgṛhyate rajjuriva sarpādyākareṇa | na | sata eva dvaitabhedenānyathāgṛhyamāṇatvānnāsattvaṃ kasyacitkvaciditi brūmaḥ | yathā sato ’nyadvastvantaraṃ parikalpya punastasyaiva prāgutpatteḥ pradhvaṃsāccordhvamasattvaṃ bruvate tārkikā na tathāsmābhiḥ kadācitkvacidipi sato ’nyadabhidhānamabhidheyaṃ vā vastu parikalpyate | sadeva tu sarvamabhidhānamabhidhīyate ca yadanyabuddhyā | tathā rajjureva sarpabuddhyā sarpa ityabhidhīyate yathā vā piṇḍaghaṭādi mṛdo ’nyabuddhyā piṇḍaghaṭādiśabdenābhidhīyate loke | rajjuvivekadarśināṃ tu sarpābhidhānabuddhī nivartete yathā ca mṛdvivekadarśināṃ ghaṭādiśabdabuddhī tadvatsadvivekadarśināmanyavikāraśabdabuddhī nivartete | "yato vāco nivartante | aprāpya manasā sahe"ti"anirukte ’nilayana"ityādiśrutibhyaḥ | evamīkṣitvā tattejo ’sṛjata tejaḥ sṛṣṭavat | nanu tasmādvā etasmādātmana ākāśaḥ saṃbhūta iti śrutyantara ākāśādvāyustatastṛtīyaṃ tejaḥ śrutamiha tu katha prāthamyena tasmādeva tejaḥ sṛjyate tata eva cā’kāśamiti viruddham | naiṣa doṣaḥ | ākāśavāyusargānantaraṃ tatsattejo ’sṛjatetikalpanopapatteḥ | atha vāvivakṣita iha sṛṣṭikramaḥ satkāryamidaṃ sarvamataḥ sadekamevādvitīyamityetadvivakṣitam | mṛdādidṛṣṭāntāt | athavā trivṛtkaraṇasya vivakṣitatvāttejobannānāmeva sṛṣṭimācaṣṭe | teja iti prasiddhaṃ loke dagdhṛ paktṛ prakāśakaṃ rohitaṃ ceti | tatsatsṛṣṭaṃ teja aikṣata tejorūpasaṃsthitaṃ sadaikṣatetyarthaḥ | bahu syāṃ prajāyeyeti pūrvavat | tadapo ’sṛjata | āpo dravāḥ snigdhāḥ syandinyaḥ śuklāśceti prasiddhā loke | yasmāttejasaḥ kāryabhūtā āpastasmādyatra kvaca deśe kāle vā śocati santapyate svedate prasvidyate vā puruṣastejasa eva tattadā’po ’dhijāyante || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cccceeec-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login