You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,2.4
tā āpa aikṣanta bahvayaḥ syāma prajāyemahīti tā annamasṛjanta tasmādyatra kva ca varṣati tadeva bhūyiṣṭhamannaṃ bhavatyadbhya eva tadadhyannādyaṃ jāyate ||
Chānd-Mül, 1879-84
4. 'Water thought, may I be many, may I grow forth. It sent forth earth (food).
'Therefore whenever it rains anywhere, most food is then produced. From water alone is eatable food produced.
Chānd-Śaṃ, 8th c. A.D.
tā āpa aikṣanta pūrvavadevābākārasaṃsthitaṃ sadaikṣatetyarthaḥ | bahvayaḥ prabhūtāḥ syāma bhavema prajāyemahi utpadyemahoti | tā annamasṛjanta pṛthivīlakṣaṇam | pārthivaṃ hyannaṃ yasmādapkāryamannaṃ tasmādyatra kva ca varṣati deśe tattatraiva bhūyiṣṭhaṃ prabūtamannaṃ bhavati | ato ’dbhya eva tadannādyamadhijāyate | tā annamasṛjanteti pṛthivyuktā pūrvamiha tu dṛṣṭānte ’nnaṃ ca tadādyaṃ ceti viśeṣaṇādvrīhiyavādyā ucyante | annaṃ ca guru sthiraṃ dhāraṇaṃ kṛṣṇaṃ ca rūpataḥ prasiddham | nanu tejaḥ prabhṛtiṣvīkṣaṇaṃ na gamyate hiṃsādipratiṣedhābhāvāttrāsādikāryānupalambhācca tatra kathaṃ tatteja aikṣatetyādi | neṣa doṣaḥ | īkṣitṛkāraṇapariṇāmatvāttejaḥ prabhṛtīnāṃ sata ivekṣiturniyatakramaviśiṣṭakāryotpādakatvāt tejaḥ prabhṛtīkṣata ivekṣata ityucyate bhūtam | nanu sato ’pyupacaritamevekṣitṛtvam | na | sadīkṣaṇasya kevalaśabdagamyatvānna śakyamupacaritaṃ kalpayitum | tejaḥ prabhṛtīnāṃ tvanumīyate mukhyekṣaṇābhāva iti yuktamupacaritaṃ kalpayitum | nanu sato ’pi mṛdvatkāraṇatvādacetanatvaṃ śakyamanumātum | ataḥ pradhānasyaivācetanasya sataścetanārthatvānniyatakālakramaviśiṣṭakāryotpādakatvāccaikṣatevaikṣateti śakyamanumātumupacaritamevekṣaṇam | dṛṣṭaśca loke ’cetane cetanavadupacāraḥ | yathā kūlaṃ pipatiṣatīti tadvatsato ’pi syāt | na | tatsatyaṃ sa ātmeti tasminnātmopadeśāt | ātmopadeśo ’pyupacarita iti cedyathā mamā’tmā bhadrasena iti ātmanaḥ sarvārthakāriṇyanātmanyātmopacārastadvat | na | sadasmīti satsatyābhisandhasya"tasya tāvadeva ciram" iti mokṣopadeśāt | so ’pyupacāra iti cet | pradhānātmābhisandhasya mokṣasāmīpyaṃ vartata iti mokṣopadeśo ’pyupacarita eva | yathā loke grāmaṃ gantuṃ prasthitaḥ prāptavānahaṃ grāmamiti brūyāt tvarāpekṣayā tadvat | na | yena vijñātenāvijñātaṃ vijñātaṃ bhavatītyupakramāt | satyetasminvijñāte sarvaṃ vijñātaṃ bhavati tadananyatvātsarvasyādvitīyavacanācca | na cānyadvijñātavyamavaśiṣṭaṃ śrāvitaṃ śrutyānumeyaṃ vā liṅgato ’sti yena mokṣopadeśa upacaritaḥ syāt | sarvasya ca prapāṭhakārthasyopacaritatvaparikalpanāyāṃ vṛthā śramaḥ parikalpayituḥ syātpuruṣārthasādhanavijñānasya tarkeṇaivādhigatatvāttasya | tasmādvedaprāmāṇyānna śrutārthaparityāgaḥ | ataścetanāvatkāraṇaṃ jagata iti siddham || 4 || iti cchāndogyopaniṣadi ṣaṣṭhādhyāyasya dvitīyaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cccdb939-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login