You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,3.2
seyaṃ devataikṣata |
hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti ||
Chānd-Mül, 1879-84
2. 'That Being, (i. e. that which had produced fire, water, and earth) thought, let me now enter those three beings, (fire, water, earth) with this living Self (giva atma)', and let me then reveal (develop) names and forms.
Chānd-Śaṃ, 8th c. A.D.
seyaṃ prakṛtā sadākhyā tejobannayonirdevatoktaikṣatekṣitavatī yathāpūrvaṃ bahu syāmiti | tadeva bahubhavanaṃ prayojanaṃ nādyāpi nirvṛttamityata īkṣāṃ punaḥ kṛtavatī bahubhavanameva prayojanamurarīkṛtya | katham | hantedānīmahamimā yathoktāsteja ādyāstisro devatā, anena jīveneti, svabuddhisthaṃ pūrvasṛṣṭyanubhūtaprāṇadhārāṇamātmānameva smarantyāhānena jīvenā’tmaneti | prāṇadhāraṇakartrā’tmaneti vacanātsvātmano ’vyatiriktena caitanyasvarūpatayāviśiṣṭenetyetaddarśayati | anupraviśya, tejobannabhūtamātrāsaṃsargeṇa labdhaviśeṣavijñānā satī, nāma ca rūpaṃ ca nāmarūpe vyākaravāṇi vispaṣṭamākaravā"ṇyasaunāmāyamidaṃrūpa"iti vyākuryāmityarthaḥ | nanu na yuktamidamasaṃsāriṇyāḥ sarvajñāyā devatāyā buddhipūrvakamanekaśatasahasrānarthāśrayaṃ dehamanupraviśya duḥkhamanubhaviṣyāmīti saṅkalpanamanupraveśaśca svātantrye sati | satyam evaṃ na yuktaṃ syād yadi svenaivāvikṛtena rūpeṇānupraviśeyaṃ duḥkhamanubhaveyamiti ca saṅkalpitavatī na tvevam | kathaṃ tarhi | anena jīvenā’tmanānupraviśyeti vacanāt | jīvo hi nāma devatāyā ābhāsamātram | buddhyādibhūtamātrāsaṃsargajanita ādarśa iva praviṣṭaḥ puruṣapratibimbo jalādiṣviva ca sūryādīnām | acintyānantaśaktimatyā devatāyā buddhyādisambandhaścaitanyābhāso devatāsvarūpavivekāgrahaṇanimittaḥ sukhī duḥkhī mūḍha ityādyanekavikalpapratyayahetuḥ | chāyāmātreṇa jīvarūpeṇānupraviṣṭatvāddevatā na daihikaiḥ svataḥ sukha duḥkhādibhiḥ sambadhyate | yathā puruṣādityādaya ādarśodakādiṣu cchāyāmātreṇānupraviṣṭā ādarśodakadidoṣainaṃ sambadhyante tadvaddevatāpi | sūryo yathā sarvalokasya cakṣurna lipyate cākṣuṣairbāhyadoṣaiḥ | ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ || "ākāśavatsarvagataśca nityaḥ"iti ca vājasaneyake | nanu cchāyāmātraścejjīvo mṛṣaiva prāptastayā paralokehalokādi ca tasya | naiṣa doṣaḥ | sadātmanā satyatvābhyupagamāt | sarvaṃ ca nāmarūpādi sadātmanaiva satyaṃ vikārajātaṃ svastvanṛtameva | vācā’rambhaṇa vikāro nāmadheyamityukkatvāt | tathā jīvo ’pīti | yakṣānurūpo hi baliriti nyāyaprasiddhiḥ | ataḥ sadātmanā sarvavyavahārāṇāṃ sarvavikārāmāṃ ca satyatvaṃ sato ’nyatvenānṛtatvamiti na kaściddoṣastārkikairihānuvaktuṃ śakyaḥ | yathetaretaraviruddhadvaitavādāḥ svabuddhivikalpamātrā atattvaniṣṭhā iti śakyaṃ vaktum || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cccf0c53-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login