You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,4.4
yad vidyuto rohitaṃ rūpaṃ tejasas tad rūpam |
yac chuklaṃ tad apām |
yat kṛṣṇaṃ tad annasya |
apāgād vidyuto vidyuttvam |
vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam ||
Chānd-Mül, 1879-84
4. 'The red colour of the lightning is the colour of fire, the white of water, the black of earth. Thus vanishes what we call the lightning, as a mere variety, being a name, arising from speech. What is true are the three colours.
Chānd-Śaṃ, 8th c. A.D.
tathā yadādityasya yaccandramaso yadvidyuta ityādi samānam | nanu yathā nu khalu somyemāstisro devatāsrivṛttrivṛdekaikā bhavati tanme vijānīhityuktvā tejasa eva caturbhirapyudāharaṇairagnyādibhisrivṛtkaraṇaṃ darśitaṃ nābannayorudāharaṇaṃ darśitaṃ trivṛtkaraṇe | naiṣa doṣaḥ | abannaviṣayāṇyapyudāharaṇānyevameva ca draṣṭavyānīti manyate śrutiḥ | tejasa udāharaṇamupalakṣaṇārtham | rūpavattvātspaṣṭārthatvopapatteśca | gandharasayoranudāharaṇaṃ trayāṇāmasambhavāt | na hi gandharasau tejasi staḥ | sparśaśabdayoranudāharaṇaṃ vibhāgena darśayitumaśakyatvāt | yadi sarvaṃ jagattrivṛtkṛtamityagnyādivattrīṇi rūpāṇītyeva satyamagneragnitvavadapāgājjagato jagattvam | tathānnasyāpyapśuṅgatvādāpa ityeva satyaṃ vācārambhaṇamātramannam | tathāpāmapi tejaḥśuṅgatvādvācārambhaṇatvaṃ teja ityeva satyam | tejaso ’pi sacchuṅgatvādvācārambhaṇatvaṃ sadityeva satyamityeṣor’tho vivakṣitaḥ | nanu vāyvantarikṣe tvatrivṛtkṛte tejaḥ prabhṛtiṣvanantarbhūtatvādavaśiṣyete | evaṃ gandharasaśabdasparśāścāvaśiṣṭā iti kathaṃ satā vijñātena sarvamanyadvijñātaṃ bhavettadvijñāne vā prakārāntaraṃ vācyam | naiṣa doṣaḥ | rūpavaddravye sarvasya darśanāt | tejasi tāvadrūpavati śabdasparśayorapyulabhbhādvāyvantarikṣayostatra sparśaśabdaguṇavatoḥ sadbhāvo ’numīyate | tathābannayo rūpavato rasagandhāntabhāva iti | rūpavatāṃ trayāṇāṃ tejobannānāṃ trivṛtkaraṇapradarśanena sarvaṃ tadantarbhūtaṃ sadvikāratvāt rūpatrayavat vijñātaṃ manyate śrutiḥ | na hi mūrtaṃ rūpavaddravyaṃ pratyākhyāya vāyvākāśayostadguṇayorgandharasayorvā grahaṇamasti | athavā rūpavatāmapi trivṛtkaraṇaṃ pradarśanārthameva manyate śrutiḥ | yathā tu trivṛtkṛte trīṇi rūpāṇītyeva satyaṃ tathā pañcīkaraṇe ’pi samāno nyāya ityataḥ sarvasya sadvikāratvātsatā vijñātena sarvamidaṃ vijñātaṃ syātsadekamevādvitīyaṃ satyamiti siddhameva bhavati | tadekasminsati vijñāte sarvamidaṃ vijñātaṃ bhavatīti sūktam || 2-4 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccd3bb50-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login