You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,4.5
etad dha sma vai tadvidvāṃsa āhuḥ pūrve mahāśālā mahāśrotriyāḥ |
na no ’dya kaścanāśrutam amatam avijñātam udāhariṣyati |
iti hy ebhyo vidāṃ cakruḥ ||
Chānd-Mül, 1879-84
5. 'Great householders and great theologians of olden times who knew this, have declared the same, saying, " No one can henceforth mention to us anything which we have not heard, perceived, or known'." Out of these (three colours or forms) they knew all.
Chānd-Śaṃ, 8th c. A.D.
etadvidvāṃso viditavantaḥ pūrve ’tikrāntā mahāśālā mahāśroṇiyā āhurha sma vai kila | kimuktavanta ityāhana no ’smākaṃ kule ’dyedānīṃ yathoktavijñānavatāṃ kaśna kaścidapyaśrutamamatamavijñātamudāhariṣyati nodāhariṣyati sarvaṃ vijñātamevāsmatkulīnānāṃ sadvijñānavattvādityābhiprāyaḥ | te punaḥ kathaṃ sarvaṃ vijñātavanta ityāha-ebhyasribhyo rohitādirūpebhyasrivṛtkṛtebhyo vijñātebhyaḥ sarvamapyanyacchiṣṭamevameveti vidāñcakrurvijñātavanto yasmāttasmātsarvajñā eva sadvijñānātta āsurityarthaḥ | athavaibhyo vidāñcakrurityagnyādibhyo dṛṣṭāntebhyo vijñātebhyaḥ sarvamanyadvidāñcakrurityetat || 5 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccd4878c-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login