You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,4.7
yad v avijñātam ivābhūd ity etāsām eva devatānāṃ samāsa iti tad vidāṃ cakruḥ |
yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tan me vijānīhīti ||
Chānd-Mül, 1879-84
7. 'Whatever they thought was altogether unknown, they knew was some combination of those three beings (devata).
'Now learn from me, my friend, how those three beings, when they reach man, become each of them tripartite.
Chānd-Śaṃ, 8th c. A.D.
katham | yad anyad rūpeṇa sandihyamāne kapotādirūpe rohitamiva yadgṛhyamāṇamabhūtteṣāṃ pūrveṣāṃ brahmavidāṃ tattejaso rūpamiti vidāñcakruḥ tathā yacchuklamivābhūdgṛhyamāṇaṃ tadāpāṃ rūpaṃ yatkṛṣṇamiva gṛhyamāṇaṃ tadannasyeti vidāñcakrurevamevātyantadurlakṣyaṃ yadu apyavijñātamiva viśeṣato ’gṛhyamāṇamabhūttadapyetāsāmeva tisṛṇāṃ devatānāṃ samāsaḥ samudāya iti vidāñcakruḥ | evaṃ tāvadbāhyaṃ vastvagnyādivavijñātaṃ tathedānīṃ yathā nu khalu he somyemā yathoktāstisro devatāḥ puraṣaṃ śiraḥpāmyādilakṣaṇaṃ kāryakāraṇasaṅghātaṃ prāpya puruṣeṇopayujyamānāsrivṛttrivṛdekaikā bhavati tanme vijānīhi nigadata ityuktvā’ha || 6-7 || iti cchāndogyopaniṣadi ṣaṣṭhādhyāyasya caturthaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccd5dfdc-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login