You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,5.4
annamayaṃ hi somya manaḥ |
āpomayaḥ prāṇaḥ |
tejomayī vāg iti |
bhūya eva mā bhagavān vijñāpayatv iti |
tathā somyeti hovāca ||
Chānd-Mül, 1879-84
4. 'For truly, my child, mind comes of earth, breath of water, speech of fire.'
'Please, Sir, inform me still more,' said the son.
Be it so, my child,' the father replied.
Chānd-Śaṃ, 8th c. A.D.
yata evamannamayaṃ hi somya mana āpomayaḥ prāṇastejomayī vāk | nanu kevalānnabhakṣiṇa ākhuprabhṛtayo vāgminaḥ prāṇavantaśca tathāṃmātrabhakṣyāḥ sāmudrā mīnamakaraprabhṛtayo manasvino vāggminaśca tathā snehapānāmapi prāṇavattvaṃ cānumeyaṃ yadi santi tatra kathamannamayaṃ hi somya mana ityādyucyate | naiṣa doṣaḥ | sarvasya trivṛtkṛtatvātsarvatra sarvopapatteḥ | na hyatrivṛtkṛtamannamaśnāti kaścidāpo vātrivṛtkṛtāḥ pīyante tejo vātrivṛtkṛtamaśnāti kaścidityannādānāmākhuprabhṛtīnāṃ vāggmitvaṃ prāṇavattvaṃ cetyādyaviruddham | ityevaṃ pratyāyitaḥ śveketurāha-bhūya eva punareva mā māṃ bhagavānannamayaṃ hi somya mana ityādi vijñāpayatu dṛṣṭāntenāvagamayu nādyāpi mamāsminnarthe samyaṅniścayo jātaḥ | yasmāttejovannamayatvenāviśiṣṭe deha ekasminnupayujyamānānyannāpsnehajātānyaṇiṣṭhadhāturūpeṇa manaḥprāṇavāca upacinvanti svajātyanatikrameṇeti durvijñeyamityabhiprāyo ’to bhūya evetyādyāha | tamevamuktavantaṃ tathāstu somyeti hovāca pitā śṛṇvatra dṛṣṭāntaṃ yathaitadupapadyate yatpṛcchasi || 4 || iti cchāndogyopaniṣadi ṣaṣṭhādhyāyasya pañcamaḥ khaṇḍaḥ
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccd87902-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login