You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,7.3
taṃ hovāca yathā somya mahato ’bhyāhitasyaiko ’ṅgāraḥ khadyotamātraḥ pariśiṣṭaḥ syāt |
tena tato ’pi na bahu dahet |
evaṃ somya te ṣoḍaśānāṃ kalānām ekā kalā atiśiṣṭā syāt |
tayaitarhi vedān nānubhavasi |
aśāna |
atha me vijñāsyasīti ||
Chānd-Mül, 1879-84
3. The father said to him: 'As of a great lighted fire one coal only of the size of a firefly may be left, which would not burn much more than this (i. e. very little), thus, my dear son, one part only of the sixteen parts (of you) is left, and therefore with that one part you do not remember the Vedas. Go and eat!
Chānd-Śaṃ, 8th c. A.D.
evamuktavantaṃ pitā’ha-śṛṇu tatra kāraṇaṃ yena te tānyṛgādīni na pratibhāntīti (taṃ hovāca) yathā loke he somya mahato mahatparimāṇasyābhyāhitasyopacitasyendhanairagnereko ’ṅgāraḥ khadyotaparimāṇaḥ śāntasya pariśiṣṭo ’vaśiṣṭaḥ syādbhavettenoṅgāreṇa tato ’pi tatparimāṇādīṣadapi na bahu dahedevameva khalu somya te tavānnopacitānāṃ ṣoḍaśānāṃ kalānāmekā kalāvayavo ’tiśiṣṭāvaśiṣṭā na bahu dahedevameva khalu somya te tavānnopacitānāṃ ṣoḍaśānāṃ kalānāmekā kalāvayavo ’tiśiṣṭā syāttayā tvaṃ khadyotamātrāṅgāratulyayaitarhīdānīṃ vedānnānubhavasi na pratipadyase, śrutvā ca me mama vācamathāśeṣaṃ vijñāsyasyaśāna bhuṅkṣva tāvat || 3 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=ccdd9cd0-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login