You are here: BP HOME > SP > Chāndogyopaniṣat > record
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
    Enter number of multiples in view:
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
Chānd san, ca. B.C. 600, Prapāṭhaka, khaṇḍa, verse 6,8.2
sa yathā śakuniḥ sūtreṇa prabaddho diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā bandhanam evopaśrayate |
evam eva khalu somya tan mano diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā prāṇam evopaśrayate |
prāṇabandhanaṃ hi somya mana iti ||
Chānd-Mül, 1879-84
2. 'As a bird when tied by a string flies first in every direction, and finding no rest anywhere, settles down at last on the very place where it is fastened, exactly in the same manner, my son, that mind (the giva, or living Self in the mind, see VI, 3, 2), after flying in every direction, and finding- no rest anywhere, settles down on breath; for indeed, my son, mind is fastened to breath.
Chānd-Śaṃ, 8th c. A.D.
tatrāyaṃ dṛṣṭānto yathokter’the-sa yathā śakuniḥ pakṣī śakunighātakasya hastagatena sūtreṇa prabaddhaḥ pāśito diśaṃ diśaṃ bandhanamokṣārthī sanpratiśidiśaṃ patitvānyatra bandhanādāyatanamāśrayaṃ viśramaṇāyālabdhvāprāpya bandhanamevopaśrayate | evameva yathāyaṃ dṛṣṭāntaḥ khalu he sobhya tanmanastatprakṛtaṃ poḍaśakalamannopacitaṃ mano nirdhāritaṃ tatepraviṣṭastatsthastadupalakṣito jīvastanmana iti nirdiśyate mañcākrośanavat | sa mana ākhyopādhirjīvo ’vidyākāmakarmopadiṣṭāṃ diśaṃ diśaṃ sukhaduḥkhādilakṣaṇāṃ jāgratsvapnayoḥ patitvā gatvānubhūyetyarthaḥ | anyatra sadākhyātsvātmana āyatanaṃ viśramaṇasthānamalabdhvā prāṇameva prāṇena sarvakāryakaraṇāśrayeṇopalakṣitā prāṇa ityucyate sadākhyā parā devatā | "prāṇasya prāṇaṃ" "prāṇaśarīro bhārūpa"ityādiśruteḥ | atastāṃ devatāṃ prāṇaṃ prāṇākhyāmevopaśrayate | prāṇo bandhanaṃ yasya manasastatprāṇabandhanaṃ hi yasmātsomya manaḥ prāṇopalakṣitadevatāśrayaṃ mana iti tadupalakṣito jīva iti || 2 ||
http://www2.hf.uio.no/common/apps/permlink/permlink.php?app=polyglotta&context=record&uid=cce0f675-8e41-11ee-937a-005056a97067
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login